SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरासपण जंतू । रसं न किंचि अवरज्झइ से ॥ ६४ ॥ व्याख्या—यश्चापि जंतुर्यस्मिन् क्षणे तीवं सटोक ॥११०४॥ द्वेषं समुपैति, स जीवस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दातदोषेण दुतिरसनेंद्रियदोषेण दुःखमुपैति प्राप्नोति. परंतु तस्य मनुष्यस्य रसः किमपि नापराध्यति. तस्य रसनेंद्रियस्यैव दोषः, न तु रसस्य | कश्चिद्दोषोऽस्तीति भावः ॥ ६४॥ ॥ मूलम् ॥-एगंतरत्तोरुइरे रसंमि।अतालिसे से कुणई पओसं॥ से दुक्खसंपोलमुवेइ बाले है। न लिप्पड़ तेण मुणी विरागे ॥६५॥ व्याख्या-यो रुचिरे मनोज्ञे मधुरादो रसे एकांतरक्तोऽत्यंतमासक्तो भवति, स बालोऽज्ञानी जीवोऽतादृशेऽमनोज्ञे रसे द्वेषं करोति, ततश्च स दुःखसंबंधिनों पीडामुपैति प्राप्नोत, तेन कारणेन विरागी मुनिन लिप्यते आसक्तो न भवति. ॥ ६५॥ ॥ मूलम् ॥-रसाणुगासाणुगए य जीवे । चराचरे हिंसइणेगरूवे ॥चित्तेहिं ते परितावेइ वाले द। पीलेइ अतट्टगुरू किलिडे ॥६६॥ व्याख्या-बालोऽज्ञानी जीवो रसानुगाशानुगतो मधुरादिर-1॥११०४॥ सास्वादाभिलाषसहितैश्चित्रविविधैः शस्त्राद्यपायैः कृत्वाऽनेकरूपांश्चराचरान् जीवान् हिनस्ति, परि 8%COM For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy