SearchBrowseAboutContactDonate
Page Preview
Page 1029
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा । मूलम् ॥-गंधाणुगासाणुगए य जीवे । चराचरे हिंसइणेगरूवे ॥ चित्तेहिं ते परितावेई बाले । पीलेइ अत्तगुरु किलि ॥ ५३ ॥ व्याख्या-बालोऽज्ञानी जीवो गंधानुगाशानुगतो मनो॥१०९९॥ ज्ञगंधोपेतपुष्पकपुरकस्तूरिकादिद्रव्यसुरभिग्रहणाशासहितश्चित्रैर्विविधशस्त्राद्युपायैः कृत्वा चराचरा ननेकरूपान् जोवान् हिनस्ति, परितापयति, पीडयति. कीदृशः सः? आत्मार्थगुरुः स्वार्थपरायणः, है| पुनः कोदृशः ? संक्लिष्टो रागाद्युपहतचित्तः. ॥ ५३ ॥ ॥ मूलम् ॥-गंधाणुवाएण परिग्गहेण । उप्पायणे रक्खणसंनिओगे । वए विओगे य कहिं सुहं से । संभोगकाले य अतत्तलाभो ॥५४॥ व्याख्या-गंधानुरक्तस्य जोवस्य कुतः सुखं भवति? कुतोऽपि सुखं न स्यादित्यर्थः. तथैव दर्शयति-पूर्व तु गंधानुवादेन सुरभिगंधद्रव्यानुरागेण, सुरभिगंधद्र| व्यानुरागे सति वा परिग्रहेण मूर्छारूपेण दुःखं स्यात्, ततस्तस्योत्पादने दुःखं स्यात, ततो रक्षणे | दुःखं, ततः संनियोगे स्वपरप्रयोजने सम्यग्व्यापारेण दुःखं, ततो व्यये तस्य न्यूनतायां दुःखं, ततो 4॥१०९९॥ वियोगे विनाशे दुःख भवति. एवं कष्टेन संप्राप्ते सुगंधवस्तुनि संभोगकाले प्यतृप्तिलाभः, स च दुःखं, ACARECARमन For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy