SearchBrowseAboutContactDonate
Page Preview
Page 1026
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोर्क १०९६ COMXMORE ॥ मृलम् ॥-एमेव सदंमि गओ पओसं । उवेइ दुक्खोहपरंपराओ॥ पदुद्दचित्तो य चिणाइ कम्मं । जं से पुणो होइ दुहं विवागे ॥४६॥ व्याख्या-एवमनेन प्रकारेणैव, यथा मनोज्ञशब्दोपरि रागमुपगतस्तथाऽमनोज्ञशब्दे प्रद्वेषं गतो जीवो दुःखौघपरंपरामुपैति. ततः प्रदुष्टचित्तो द्वेषोपहतचित्तः कर्माष्टविधं चिनोति. कर्मबंधं करोति. यत्कर्म तस्य प्रदुष्टचित्तस्य पुरुषस्य विपाके दुःखं दुःखदायि भवति. ॥ ४६॥ ॥ मूलम् ॥-सद्दे विरत्तो मणुओ विसोगो । एएण दुक्खाहपरंपरेण ॥ न लिप्पइ भवमझे | वसंतो। जलेण वा पुक्खरिणीपलासं ॥४७॥ व्याख्या-यो मनुष्यः शब्दे विरक्तो भवति, स विशोकः शोकरहितः सन् भवमध्ये वसन्नप्येतया पूर्वोक्तदुःखौघपरंपरया न लिप्यते. किमिव? जले | 8 वसदपि पुष्करिणीपत्रमिव. ॥४७॥ अथ घाणेन्द्रियमाश्रित्याहदा ॥ मूलम् ||-घाणस्स गंधं गहणं वयंति । तं रागहेउं समणुन्नमाहु ॥ तं दोसहेउं अमणुन्न-॥१०९६॥ माहु। समो य जो तेसु स वोयरागो ॥४८॥ व्याख्या-तीर्थकरा घ्राणस्य नासिकाया ग्रहणं है For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy