SearchBrowseAboutContactDonate
Page Preview
Page 1023
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा15 कांश्चिजीवान् पीडयति कीदृशः स बालः? 'अत्तगुरु' आत्मार्थगृरु खार्थपरायणः. पुनः कीदृशः? || सटोकं 'किलिट्ट' क्लिष्टो रागद्वेषोपहतचित्तः ॥४॥ १०९३॥ ॥ मूलम् ।।-सदाणुराएण परिग्गहेण । उप्पायण रक्षणसंनियोगे ॥ वए वियोगे य कहिं सुहं से । संभोगकाले य अतत्तिलाभो ॥ ४१ ॥ व्याख्या-मनोज्ञशब्दश्रवणलोभाभिभूतस्य प्राणिनः कुतः सुखं ? तदेवाह-शब्दानुरागेण तथा परिग्रहेण मूर्छारूपेणोत्पादने मनोहरशब्दोपेतचेतना. चेतनद्रव्योत्पादने, पश्चात्तेषां रक्षणे, पश्चात्तेषां संनियोगे स्वपरप्रयोजने सम्यग्व्यापारणे, व्यये विनाशे, वियोगेऽर्थाच्छब्दार्थिनः पुरुषस्य कुतः सुखं ? पुनस्तस्य शब्दानुरागिणो जंतोः संभोगकाले | चातृप्तिलाभो दुःखं भवति, शब्दश्रवणे रागिणां न तृप्तिरिति भाव. ॥४१॥ ॥ मूलम् ॥-सहे अतत्ते य परिग्गहमि । सत्तोवसत्तो न उवेइ तुहि ॥ अतुहिदोसेण दुहो। परस्त । लोभाविले आययई अदत्तं ॥ ४२ ॥ व्याख्या-शब्देऽतृप्तो जीवः परिग्रहे सक्तः स्यात्, सामान्येन रक्तो भवेत्, उपसक्तश्च गाढमासक्तः स्यात्. ततश्च सक्तोपसक्तः स्यात्. अत्यंतं सक्त 3 ॐ5--- 16 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy