SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagarsuri Gyarmandie सटोक उत्तरा रेण रूपेऽतृप्तोऽदत्तानि समाचरन्ननिश्रः सन् दुःखितो भवति, न विद्यते निश्रा यस्य सोऽनिश्रोऽव॥१०॥ष्टंभरहितः. यतो हि चौरस्य मृषाभाषिणश्च न कोऽपि रक्षक इति भावः. ॥३२॥ ॥मूलम्॥-रुवाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कयाइ किंचि ॥ तरथोवभोगेवि कलेसदुक्खं । निवत्तई जस्स कएण दुक्खं ॥३२॥व्याख्या-एवममुना प्रकारेण प्रागुक्तसूत्रप्रकारेण रूपा नुरक्तस्य रूपानुरागिणः पुरुषस्य कदापि रात्रौ दिवसे वा किंचित्स्तोकमात्रमपि कुतः कस्मात्सुखं भवेत्? 8| अपितु कदापि किमपि सुखं न भवेत्. यतस्तत्र रूपानुरागे उपभोगेऽपि क्लेशदुःखमतृप्तिलाभत्व- | लक्षणपीडाजनितमसातं निवर्तयत्युत्पादयति. पुनः ‘जस्स कएण' इति यस्य मनोज्ञरूपायुपभो गस्य कृते, मनोज्ञरूपायुपभोगार्थ दुःखमात्मनः कष्टं भवति.॥३२॥ इति रागस्य दुःखहेतुत्वमुक्त्वा है द्वेषस्य दुःखहेतुत्वमाह ॥ मूलम् ॥–एमेव रुवंमि गओ पओसं | उवेइ दुक्खोहपरंपराओ॥ पदुठ्ठचित्तो य चिणाइ C कम्मं । जं से पुणो होइ दुहं विवागे ॥ ६३ ॥ व्याख्या-एवममुना प्रकारेणैव यथा मनोज्ञरूपोपरि ॥१०८८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy