SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie उत्तरा IDII दसटोक ॥१०८४॥ SAMRAGHORACTERIOUS भवत्यत्यंतं रागी भवति, स च पुरुषोऽतादृशेऽसुंदरे रूपे प्रदेषं करोति. ततो बालोऽज्ञानी रागी पुमान् दुःखस्य संपोडं संघातमुपैति. विरागी मुनिस्तेन रागद्वेषजनितदुःखेन न लिप्यते, न श्लिष्यते. ॥ ॥ मूलम् ॥-रूवाणुगासाणुगए य जीवे | चराचरे हिंसइ णेगरूवे ॥ चित्तेहिं ते परियावेइ बाले । पीलेइ अत्तट्ट गुरू किलिट्ठा ॥२७॥ व्याख्या-इदानीं रागस्यैव सकलाश्रवहेतुत्वमाह-क्लिष्टो रागवाधितो रागवशवर्ती बालोऽज्ञानी जीवश्चित्रैरनेकप्रकारैः शस्त्रायुपायैः कृत्वा चराचरांस्त्रसस्थावराननेकरूपवान् जीवान् पीडयति, एकदेशदुःखोत्पादनेन पीडामुत्पादयति. पुनः परितापयति, परि समंतादू दुःखयति. पुनर्हिनस्ति, प्राणेभ्यः पृथक्करोति. परं स रागी जीवः कीदृशः सन् रूपानुगाशानुगतः सन्, रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा, रूपानुगा चासावाशा च रूपानुगाशा रूपविषयोऽभिलाषः, तमनुगतोऽनुप्राप्तो रूपानुगाशानुगतः, तादृशः सन् सुंदररूपविलोकनमनोरथसहितः सन्नित्यर्थः. पुनः कीदृशो बालः ? ' अत्तगुरु' इत्यात्मार्थगुरुः, आत्मनः स्वस्यार्थः प्रयोजनं | ति॥१०८४॥ गुरुर्यस्य स आत्मार्थगुरुः स्वप्रयोजननिरतः, स्वार्थी पुमान् किं किं न कुर्यादिति भावः ॥ २७ ॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy