SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi उत्तरा A- सटोक ॥१०७०॥ RACKAGARMATICECASTE यात्, तदा स साधुरेकोऽप्येकाक्यपि शिष्यै रहितो विचरेविहारं कुर्यात्, न तु हीनानां कुशिष्याणां मुंडमेलापं कुर्यात्. सम्यक् शिष्याऽभावे साधुनैकाकिनापि विहर्तव्यं, न कश्चिद्दोषः. साधुः किं । कुर्वन् विहरेत् ? पापानि पापकारकाणि क्रियानुष्टानानि विवर्जयेत्. पुनः साधुः किं कुर्वन् विचरेत् ? कामेषु 'असज्जामाणो' इतींद्रियसुखेष्वनुद्यतो भवन्, प्रतिबंधनमकुर्वाण इत्यर्थः ॥५॥ अथ दुःख-|| प्रमोक्षहेतुज्ञापनार्थ दृष्टांतमाह ॥ मूलम् ।।-जहा य अंडप्पभवा बलागा। अंडं बलागप्पभवं जहा य ॥ एमेव मोहाययणं || सुतण्हां । मोहं च तण्हाययणं वयंति ॥६॥व्याख्या-यथा बलाकापक्षिण्यंडप्रभवा, अंडं प्रभवमुत्पत्तिकारणं यस्याः सांडप्रभवा, अंडादुत्पन्नेत्यर्थः. यथा च पुनरंडं बलाकाप्रभवं, बलाका पक्षिणी प्रभवो यस्य तबलाकानभवं, अंडं बलाकात उत्पन्नमित्यर्थः, एवममुना दृष्टांतेनैव, खु निश्चयेन तृष्णां वांछां मोहायतनं वदंति, मोहस्याऽज्ञानस्यायतनमुत्पत्तिहेतुं पंडितास्तृष्णां वदंतीति भावः. च पुनमोहं तृष्णायतनं, तृष्णाया वांछाया उत्पत्तिस्थानं पंडिता वदंति. तृष्णा हि वस्तुनि मूर्छा, PASSROOMICRANAGAR ॥१०७०॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy