SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं 000000000000000000 |' उइति' उदेष्यंत्युदयं प्राप्स्यंतीति कर्मविपाकं ज्ञात्वैवमात्मानमाश्वासय? उदयप्राप्तानां ज्ञानावर णकर्मणां विघाताय यत्नः कार्य इत्यात्मानमनुशासयेत्यर्थः. अतो हि प्रज्ञोदये हों न विधेयः, प्रज्ञा| भावे विषादे कृते ह्यार्तध्यानपरत्वं स्यात्, प्रज्ञाप्रकर्षोपरि कालिकाचार्यसागरचंद्रयोः कथा यथा उज्जयिनीतः कालिकाचार्याः प्रमादिनः स्खशिष्यान् मुक्त्वा सुवर्णकुले स्वशिष्यसागरचंद्रस्य समीपे प्राप्ताः. सागरचंद्रस्तु तानेकाकिनः समायातान् नोपलक्षयति, कालिकाचार्या अपि न किंचि| त्स्वस्वरूपोपलक्षणं दर्शयंति. अन्यदा सागरचंद्रेण पर्षदि सिद्धांतव्याख्यानं प्रारब्धं, चमत्कृता लोकाः | सिद्धांतव्याख्यानं प्रशंसंति, कालिकाचार्याणां सागरचंद्रेण पृष्टं मढ्याख्यानं कीदृशं ? तैरुक्तं भव्यं, तेन चाचायः समं तर्कवादः प्रारब्धः, परं तुल्यतया वक्तुं न शक्नोति, भृशं स चमत्कृतः. अथ शिष्यास्ततःशय्यातरेण तिरस्कृतास्त्रपां प्राप्ताः खगुरुं गवेषयंतश्चलिताः, कालिकाचार्याः | समायांतीति प्रसिद्धिं कुर्वाणाः सुवर्णभूमौ प्राप्ताः, सागरचंद्रः कालिकाचार्याः समायांतीति वृद्धस्य पुरः प्रोक्तवान्, वृद्धः प्राह मयापि श्रुतमस्ति, सागरचंद्रस्तेषां सन्मुखमायातः, तस्य तैः पृष्टं किमत्र 009380090007999000000 ॥ ९६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy