________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.
५७२ नारायणविरचितदीपिकासमेताआसति विदथा वदन ॥ ७० ॥ आ रभस्व जातवेदस्तेजस्वद्ध अस्तु ते। शरीरमस्य सं दहाथैनं धेहि सुकतामु लोके ॥ ७१ ॥ ये ते पूर्व परांगता अपरे पितरश्च ये। तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥ ७२ ॥ एतदा रोह क्य. उन्मजानः स्वा इह बृहदु दीदयन्ते । अभि प्रेहिं मध्यतो माप हास्थाः पितॄणां लोकं प्रथमो यो अव॑ ॥ ७३ ॥ (१९) तृतीयोऽनुवाकः ॥ ॥ ३॥ आ रौहत जनित्रीं जातवेदसः पितृयाणैः सं व आ रौहयामि । अाड्ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृती धत्त लोके ॥ १ ॥ देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशै मुची यज्ञायुधानि । तेभिर्याहि पथिमिदेवयानपैरीजानाः स्वर्ग यन्ति लोकम् ॥ २ ॥ ऋतस्य पन्थामर्नु पश्य साध्वद्भिरसः सुकृतो येन यन्ति । तेभिर्याहि पथिभिः स्वर्ग यत्रोऽऽदिया मधु भक्षयन्ति तृतीये नाके अधि विश्रयस्व ॥३॥ त्रयः सुपर्णा उपरस्य मायू मार्कस्य पृष्ठे अघि विष्टपि श्रिताः । स्वर्गा लोका अमृतेन विष्ठा इषमूर्ज यजमानाय दुह्राम् ॥ ४ ॥ जुहूदीधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवी प्रतिष्ठाम् । प्रतिमां लोका घृतपृष्ठाः स्वर्गाः कामैकामं यजमानाय दुहाम् ॥ ५॥ ध्रुव आ रोह पृथिवीं विश्वभौजसमन्तरिक्षमुपभृदा कमस्व । जुहु द्यां गच्छ यजमा
For Private And Personal