SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेतामाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । ते गृहासौ वृतश्रुतः स्योना विश्वाहास्मै शरणाः सन्वत्र ॥५॥ उत्तै स्तभ्रामि पृथिवीं त्वत्परीमं लोगं निर्धन्मो अहं रिपम् । एतां स्थूणां पितरो धारयन्ति ते तत्र यमः साना ते कृणोतु ॥५२॥ इममने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् । अयं यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ताम् ॥ ५३ ॥ अर्थर्वा पूर्ण चमसं यमिन्द्रायाबिभर्वाजिनीवते । तस्मिन्कृणोति सुकृतस्य मॉ तस्मिन्निन्दुः पवते विश्वदानीम् ॥ ५४॥ यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अमिष्टविश्वादगदं कृणोतु सोम॑श्च यो ब्राह्मणां आविवेश ॥ ५५॥ पय॑स्वतीरोषधयः पयस्वन्मामकं पर्यः । अपां पर्यसो यत्पयस्तेन मा सह शुम्भन्तु ॥ ५६ ॥ हमा नारीरविधवाः सुपत्नीराजनेन सर्पिषा सं स्पृशन्ताम् । अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥ ५७ ॥ सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तन परमे व्योमन् । हित्वावचं पुनरस्तमेहि सं गच्छतां तन्वा सुवीः ॥ ५८ ॥ ये नः पितुः पितरो ये पितामहा य विविशुरुर्वन्तरिक्षम्। तेभ्यः स्वराडसुनीति! अद्य यथावशं तन्वः कल्पयाति ॥ ५९ ॥ शं ते नीहारो भवतु शं ते पुष्वावं शीयताम् । शीतके शीतकावति हार्दिक हार्दिका For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy