________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailashsagar
५५४ नारायणविरचितदीपिकासमेतामिमीयात् । दिवा थव्या मिथुना सबन्धू यमीर्यमस्य विवहादजामि ॥ १०॥ (१) आ पा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नामि । उप बङ्घहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पति मत् ॥ ११॥ किं धातासघदेनाथं भौति किमु स्वसा यनितिर्निगच्छाद । काममूता बढेरतपामि तन्वा मे तन्वर सं पटग्धि ॥ १२ ॥ न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वार संपट्टच्याम् । अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्टयेतव ॥ १३ ॥ न वा उ ते तनूं तन्वार सं पंटच्यां पापमाहुर्यः स्वसारं निगच्छाद । असैयदेतन्मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥ १४ ॥ बतो बतासि यम नैव ते मनो हृदयं चाविदाम । अन्या किल खां कक्ष्यैव युक्तं परि प्वजातै लिङ्घजेव वृक्षम् ॥ १५ ॥ अन्यमू पु यम्यन्य उ त्वां पर वजात लिबृजेव वृक्षम् । तस्य॑ वा खं मन इच्छा स वा तवार्धा कृणुष्व संविदं सुभद्राम् ॥१६॥ त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् । आपो वाता ओषधय॒स्तान्येकस्मिन्भुवन आर्पितानि ॥ १७ ॥ वृषा वृष्णे दुदुहे दोहंसा दिवः पयासि यह्वो अदितेरदाभ्यः । विश्व स वैद् वरुणो या धिया स यज्ञियो यजति “यज्ञियाँ ऋतून् ॥ १८ ॥ रपंद्गन्धर्वीरप्यां च योषणा नदस्य
For Private And Personal