________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ॐ तत्सद्ब्रह्मणे नमः ।
संन्यासोपनिषत् ।
नारायणविरचितदीपिकासमेता ।
ॐ ressहिताग्निम्रियेत प्रेतस्य मत्रैः संस्कारोपतिष्ठते । स्वस्थो वाऽऽश्रमपारं गच्छेयमिति । एतान्पितृमेधिकानोषधिसंभारान्संभृत्यारण्ये गत्वाऽमावास्यायां प्रातरेवांनीनुपसमाधाय पितृभ्यः श्राद्धतर्पणं कृत्वा ब्रह्मेष्टिं निर्वपेत् । स सर्वज्ञः सर्वविद्यस्य
संन्यासोपनिषत्पञ्चखण्डा तत्त्व २१ मिताऽनया । संनिपत्योपकार्यङ्गं संन्यासो ज्ञान इर्यते ॥ १ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
योगाभ्यासेन कृतात्मसाक्षात्कारस्य विदुषः संन्यास एवोचित इति सेतिकर्तव्य - ताकं संन्यासं विधातुं संन्यासोपनिषदारम्यते - अथाऽऽहिताग्निरिति । प्रेतस्य मृतस्य संस्कार उपतिष्ठत इति वक्तव्ये छान्दसः संधिः । स्वस्थः सन्नाश्रमपारं सर्वाश्रमाणां मतं संन्यासं गच्छेयमिति यदीच्छेत्तदाऽपि मन्त्रैः संस्कार उपतिष्ठत इति संबन्धः । एतान्वक्ष्यमाणान् । पितृमेधोऽस्त्येषां ते पितृमेधिका श्राद्धीयाः । अत इनि नौ । तानोषधिसंभारानोषधीनां समूहान्संभृत्य समूहीकृत्यान्त्येष्टयेऽग्नीनाहवनीयादीनुपसमाधाय प्रकटीकृत्य । श्राद्धतर्पणं श्राद्धस्याल्पाच्तरत्वात्पूर्वनिपातः । तर्पणं च श्राद्धं च कृत्वेत्यर्थः । अथवा नित्यतर्पणादिदं भिन्नं श्राद्धान्ते तर्पणम् । ब्रह्मेष्टिं ब्रह्मा देवताऽस्याः सा ब्राह्मी सा चासाविष्टिश्च तां निर्वपेदुपक्रमेत । स सर्वज्ञ इत्यादिकल्पतामित्यन्तं मन्त्रं पठन्निर्वपेोदित्यन्वयः । अत उर्ध्वं यद्ब्रह्मेति "ब्रह्मज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । स बुधन्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः” इति च द्वाभ्यां मन्त्राभ्यां ब्रह्मणे चरुं हुत्वाऽथर्वादिभ्यश्चतुराहुतीर्हुत्वा "यज्ञ यज्ञं गच्छ " इति मन्त्राभ्यामग्नावरणी अग्निमन्थनकाष्ठे हुत्वा क्षिप्त्वा "यज्ञ यज्ञं गच्छ यज्ञपति
१. 'वान्तरेऽमी' । घ. 'वान्तेन ।
For Private And Personal