SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ४ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् ।। यथा श्रीराममन्त्राणां प्रयोक्तः पापसंभवः । तथा नो लक्ष्मणमनोः किंतु याति परां गतिम् । केचिन्मुक्त्यर्थमेव स्युः केचिदैहिकसाधनाः । भुक्तिमुक्तिप्रदश्चायमेको विज्ञायते परम् ' इति । दक्षिणे भागे लक्ष्मणेनान्यत्र शीता श्लेषानन्तरं श्लिष्टः । अर्थाद्वामे शीतया श्लिष्टः । तदुक्तम्-" वामभागे समासीनां शीतां काश्चनसंनिभाम् " इति । तदा देवतात्रय उपविष्टे सति कोणत्रयं भवेदेकं त्रिकोणं भवेदित्यर्थः । अनुजेनैवेति । एवकारेणामिस्त्रिकोणे देवतान्तरपूना वार्यते । तत्र त्रिकोणादीनां समत्वे प्रकार उच्यते "कृत्वा वृत्तं प्राग्गुणं तत्तिर्यगन्यत्तु पार्श्वयोः । आराः षदलतोऽप्येवं द्वादशार मुदीच्यते (?)" । अस्यार्थः-समं प्राच्यं सूत्रं कृत्वा तन्मध्यमालम्ब्य यथेप्सितं वृत्तं कृत्वा तत्र प्राचीसूत्रं चतुर्धा विभनेत् । एकस्मादन्त्यं तुर्यांशं संत्यज्यैकं तिर्यक्सूत्रं पातयेत्। पार्श्वयोः सूत्रद्वयदानात्रयस्रम् । एवमन्यतोऽपि कृते षडलम् । एवमुदग्दक्षिणतः कृते द्वादशात्रमिति ॥ १ ॥ तथैव तस्य मन्त्रस्य शेषोऽणुश्च स्वडेन्तया ॥ एवं त्रिकोणरूपं स्यात्तं देवा ये समाययुः ॥ २॥ स्तुतिं चक्रुश्च जगतः पति कल्पतरौ स्थितम् ॥ कामरूपाय रामाय नमो मायामयाय च ॥३॥ तथैवेति । तथैव यथा बीनमुक्तमेवं तस्य मन्त्रस्य शेषोंऽश उच्यत इति शेषः । तस्य कस्य यस्य स्वडेन्तया सहाणुः स्वरूपं वं रामशब्दस्तस्य डेन्ता विभक्तिश्चतुर्थेकवचनं तेन सहाणुः सूक्ष्मो भागो नम्रांशो नतिनमःशब्द इत्यर्थः । डेन्तो रामो नमःशब्दश्च मन्त्रशेषोंऽश इत्यर्थः । एवं सति षडक्षरे मन्त्रे सिद्धे सति द्वितीयं त्रिकोणरूपं स्यात् । त्रिकोणद्वये षडक्षरषडङ्गसमावेशार्थ कोणषट्कं स्यादित्यर्थः । एवं षट्कोणे सिद्ध आवरणस्थदेवर्षीणामुपसत्तिमाह-तं देवा य इति । ये देवास्तं समाययुष्टं लब्धावसरास्ते तं स्तुति स्तूयतेऽसौ स्तुतिस्तं स्तुतिविषयं चक्रुः । स्तुतिमाह-कामेति। कामेन खेच्छया रूपं यस्य तस्मै । अथ च कामबीजरूपाय रामाय रामशब्दाय । तेन क्ली राम इति मन्त्रः सूचितः । मायामयायेति ह्रीं राम इति ॥ २ ॥ ३ ॥ नमो वेदादिरूपाय ओंकाराय नमो नमः ॥ रामाधराय रामाय श्रीरामायाऽऽत्ममूर्तये ॥ ४ ॥ १ क. ख, ग, घ. रमाधराय । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy