________________
Shri Mahavir Jain Aradhana Kendra
[ ३ खण्डः ]
www.kobatirth.org
श्रीरामपूर्वतापनीयोपनिषत् ।
आस्ये दोः संधिषु गले स्तनहृन्नाभिमण्डले । केटो पायुपादसंधिष्वर्णान्यसेन्मनोः ॥ पूर्वोक्तं ध्यानमत्रापि त्रिलक्षं नियतं जपेत् । पीतं वा चिन्तयेद्रामं धनार्तो वा मनुं जपेत् " ॥
Acharya Shri Kailashsagarsuri Gyanmandir
४९९
एतेऽनुष्टुवन्ता मन्त्रास्तत्र तत्र चशब्दापिशब्दमन्त्रैकदेशोच्चारणादिभिः सूचिता इत्थं संकल्प्य सुखावबोधार्थं तन्त्रान्तरदृष्टाः सविधाना दर्शिताः । मूले च सर्वेषामेव मन्त्राणामेष साधारणः क्रम इत्यनेन सामान्यतः प्रतिज्ञाताः । मालामन्त्रस्त्वग्रे साक्षादुद्धारेप्यते । आद्यं बीजं समुद्धरंस्तस्य ध्यानमाह – अत्रेति । रामो दाशरथिरनन्तरूपो ब्रह्मरूपस्तेजसा बलेन वह्नितुल्यः । अथ च रामो राममन्त्रोऽनन्तोऽनन्ताकारस्तद्रूपस्तेजसा वह्निना तेजोवर्णेन रेफेण समः सहोच्चारितस्तेन रा इति सिद्धम् ॥ १ ॥ सत्वनुष्णगु विश्वश्वेदशीषोमात्मकं जगत् ॥
उत्पन्नं शीतया भाति चन्द्रन्द्रिकया यथा ॥ ६ ॥
स रामोऽनुष्णगुना चन्द्रेण सीतया विश्वो व्याप्तो वेष्टितश्चेत्तदा पुंस्प्रकृत्यात्मकं जगत्सिद्धम् । अथ चन्द्रेण विश्वो बिन्दुनाऽऽविष्टश्चेत्तदाऽग्नीषोमात्मकं जगज्जगद्वाचकं शमिति सिद्धम् । उत्पन्नमिति पूर्वेण संबध्यते । स रामः । शीतया 'शीता लाङ्गलपद्धतिः’ ‘शीङ् स्वप्ने' शेते शीता । औणादिकः क्तप्रत्ययः । तज्जत्वाज्जनकात्मजाऽपि शीता तयाऽऽभाति । दृष्टान्तश्चन्द्र इति || ६ ||
इदानीं ध्यानार्थं देवस्वरूपमाह -
प्रकृत्या सहितः श्यामः पीतवासा जटाधरः || द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७ ॥ प्रसन्नवदनो जेता धृष्यष्टकविभूषितः ॥ प्रकृत्या परमेश्वर्या जगद्योन्याऽङ्किताङ्कभृत् ॥ ८ ॥ माझ्या द्विभुजया सर्वालंकृतयाचिता ॥
लिष्टः कमलधारिण्या पुष्टः कोसलजात्मजः || ९ || (२६) इति श्रीरामपूर्वतापनीयोपनिषदि तृतीयः खण्डः ॥ ३ ॥
For Private And Personal
1
प्रकृत्येति । श्यामो वर्णेन । जटाधरो जटानां धरो धर्ता गुहग्रामे वटदुग्धेन जटानां बन्धनात् । धीरो निर्भयो घीमत्त्वात् । धृष्टिः प्रागल्भ्यं तदष्टकमणिमाद्यष्टकं तेन विभूषितः शोभितः । अथवा वृष्ट्याद्यष्टकावरणेन वक्ष्यमाणेन । प्रकृत्या मूलप्रकृतिरूपया परमेश्वर्या परमयेश्वर्या जगतां योन्योत्पत्तिहेतुभूतयाऽङ्कितश्चिह्नितो योऽङ्को वाम उत्सङ्गस्तं बिभर्ति ।
१ ङ. कट्यां मेड्रे । २ क. ख. ग. घ. च. सीतया । ३ क. धूत्यष्ट' ।