SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ७ सप्तमः प्रपाठकः] मैत्र्युपनिषत् । ४६९ नामसुराणां च साधारणमेवाऽऽत्मतत्त्वमुक्तं तथाऽपि स्वचित्तदोषवशादसुरैरन्यथावगतमिदमेवाऽऽत्मतत्त्वमस्माकं प्रजापतिनोक्तमिति मन्यमानैरिति भावः । तदासुरमात्मतत्त्व. मिमे प्रत्यक्षा इदानीतना अपि मूढा अविवेकिन उपजीवन्त्यादरेण गृहीत्वा तिष्ठन्ति । अभिष्वङ्गिणोऽत्यासक्तास्तत्पराः सन्त इत्यर्थः । ते किंलक्षणास्तर्याभिघातिनः । तीर्यतेऽनयेति तरिः संसारसागरातिक्रमणसाधनमात्मतत्त्वज्ञानं तस्यां साधनत्वेन भवतीति वेदशास्त्रं तयं तस्याभिहननशीला वेदमार्गविदूषका इत्यर्थः । अनुताभिशंसिनो ज्ञानादज्ञानाद्वाऽपि मृषावदनशीलाः । यतस्तेऽनृतमेव सत्यमिव पश्यन्ति सत्यमेव पश्यन्तीत्यर्थः । अनृतस्य सत्यत्वेन दर्शने दृष्टान्तमाह इन्द्रजालवदित्यतो यद्वेदेष्वभिहितं तत्सत्यं यद्वेदेषुक्तं तद्विद्वांस उपजीवन्ति । इन्द्रजालवदिति । यत एवं वेदविरुद्धः संप्रदाय आसुर एवासत्यमूलश्चातो पद्वेदेध्वनिहितमुक्तं तत्सत्यं यथार्थ तदुपादेयमित्यर्थः । यद्वेदेषूक्तं तदेव विद्वांसः सम्यक्पण्डिता उपजीवन्त्यादरेण गृह्णन्ति न हेतुवादपटुभिरभिहितमित्यर्थः । अनयाऽऽख्यायिकयोपादेयमर्थमुपदिशति तस्माद्रामणो नावैदिकमधीयीतायमर्थः स्यादिति ॥ १० ॥ तस्मादिति । ब्राह्मणग्रहणमुपलक्षणं त्रैवर्णिको न कदाऽप्यवैदिकं वेदविरुद्धं वेदार्थज्ञानानुपायरूपं च शास्त्रान्तरमधीयीतेत्यर्थः । तादृक्शास्त्रान्तराध्ययने दोषं सूचयति । अयमर्थः स्यात् । अयमामुरदृष्ट्योपात्तोऽधःपातरूपोऽर्थः फलं स्यादिति भयादिति वाक्यशेषः ॥ १० ॥ ___ यद्वेदेषक्तं तत्सत्यमिति यदुक्तं तत्र वेद एव कथमिति जिज्ञासायां तस्य तत्त्वं वकुमुत्तरोऽनुवाकः प्रवर्तते एतद्वाव तत्स्वरूपं नभसः खेऽन्तर्भूतस्य यत्परं तेजस्तत्रेधाभिहितममा आदित्ये प्राण एतद्वाव तत्स्व रूपं नभसः खेऽन्तर्भूतस्य यदोमित्येतदक्षरम् । एतद्वाव० परिमित तेज इति। एतद्वावैतदेव तस्य वेदस्य स्वरूपं यन्नभसो ब्रह्माकाशस्य खे हृदयसुषिरेऽन्तर्भूतस्य मध्ये सिद्धस्य यत्परमलुप्यमानं तेजः सर्वावभासकं चैतन्यस्वरूपं तत्तेनस्त्रेधा प्राधान्यमाश्रित्याभिहितमुक्तं पूर्वमग्नावादित्ये प्राणे च विभाव्यमानमित्यर्थः । तथा च यदग्न्याद्यात्मना बहिरवभासकं तेजस्तदेव खेऽन्तर्भूतस्य नभसः १ क. 'नादपि वा मृ । २ क. 'थार्थत्वादु । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy