________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४५८
रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः] दीपस्थितिवत्पिण्डब्रह्माण्डगतवासनाक्षयपर्यन्तं पुरुषादित्यरूपेण ब्रह्मज्योतिषो भेदेनावस्थानं भवतीत्यर्थः ॥ ३६ ॥ . इदानी यथोक्तानि कर्माणि प्रणवोपबृहितान्यनुष्ठेयानि कर्मसाद्गुण्यायेति विधानपूर्वकं तादृगनुष्ठितकर्ममाहात्म्यं प्रपञ्चयति
तस्मादोमित्यनेनैतदुपासीतापरिमितं
तेजस्तत्रेधाभिहितमन्नावादित्ये प्राणे । तस्मादो० प्रजा इति । यस्मादुक्तानि कर्माण्यभीष्टफलदानि तस्मात्तेषां वीर्यवत्तरत्वायोमित्यनेन मन्त्रेणाऽऽदावुच्चारितेनैतत्कर्मजातमुपासीत तात्पर्येणानुतिष्ठेदित्यर्थः । तथा चाऽऽह भगवान्
"तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्" इति । यतोऽपरिमितं तेजोऽस्येति शेषः । अस्योंकारस्य तेजः प्रभावोऽनवधीत्यर्थः । ब्रीरूपत्वात्तस्येति भावः । तत्तेजस्टेधाऽभिहितमभितो हितं निहितं कथितमिति वा । अग्नौ होमाद्याधारतया कर्मनिवर्तक आदित्ये देवतात्मनि प्राणे च कर्मफलभोक्तरि यजमाने चेति त्रेधा विहितमित्यर्थः । एतत्कथनोपयोगमाह
अथैषा नाड्यन्नवहुमित्येषाऽनौ हुतमादित्यं गमयत्यतो यो रसोsस्रवेत्स उद्गीथं वर्षति तेनेमे प्राणाः प्राणेभ्यः प्रजा इत्यत्रोदाहरन्ति यद्धविरग्नौ हूयते तदादित्यं गमयति तत्सूर्यो रश्मिभिर्वपति तेनान्नं भवत्यन्नाद्भूतानामुत्पत्तिरित्येवं ह्याह ।
अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । ____ आदित्याज्जायते दृष्टिदृष्टेरनं ततः प्रजाः ॥ ३७॥ अथैषेति । अथैवं सत्येषा शास्त्रसिद्धा नाडी द्वाररूपाऽन्नं बहुलयतीत्यन्नबहुः प्रथमार्थे द्वितीया । इत्येवंविधैषाऽग्नौ हुतं हविरादित्यं गमयत्यतो हविष आदित्यप्रविष्टाद्यो रसो रश्मिपरिपाकतोऽस्रवत्स रस उद्गीथं यथा स्यात्तथा वर्षति । उच्चैः शब्द कुर्वन्वर्षतीत्यर्थः । तेन वर्षणेन वर्षणनिष्पन्नेनान्नेनेत्येतत् । इमे प्रसिद्धाः प्राणाः स्थिरा भवन्तीत्यर्थः । प्राणेभ्यः प्रजा जीवद्भयो हि बलवद्भयः प्रजा भवन्ति । इत्यत्रोक्तेऽर्थ उदाहरन्त्युदाहरणवाक्यं निगदव्याख्यानम् । एवं ह्याह मनुरपीति शेषः । 'यद्वै किंच
१ क. जस्त्रिधाऽ २ क. याऽऽह । ३ क. ह्यस्वरू'। ४ क. 'योगानाह । ५ क. वदुद्गी । ६ क. यद्वाऽनौ। ७ क. प्रतिष्ठाद्यो ।
For Private And Personal