________________
Shri Mahavir Jain Aradhana Kendra
३७८
www.kobatirth.org
. रामतीर्थविरचितदीपिका समेता - [ ४ चतुर्थः प्रपाठकः ]
इदानीमस्मिन्सत्त्वबुद्धिरपि न कार्येत्याहइन्द्रजालमिव मायामयं
Acharya Shri Kailashsagarsuri Gyanmandir
इन्द्रजालमिवेति । मायाविनिर्मित हस्त्यादिवदृष्टनष्ट स्वरूपत्वान्मायामयमित्यर्थः । तत्त्वज्ञान वाध्यत्वादपि नास्मिन्सत्त्वमवधेयमित्याह --
स्वम इव मिथ्यादर्शनं कदलीगर्भ इवासारं
स्वम इवेति । मिथ्यादर्शनं बाध्यदर्शनमित्यर्थः । विमतं बाध्यज्ञानप्रतिभासं कादाचित्कत्वात्स्वप्नदृष्टवदित्यनुमानमुक्तं भवति । कदलीगर्भस्तदन्तःशलाका तद्वदिदमसार - मल्पोपघातमप्यसह मानमित्यर्थः ।
प्रतिक्षणपरिणामादप्यविश्वास्यमित्याह
नट इव क्षणवेषं
नट इवेति । यद्वा नानाजात्यभिव्यञ्जकक्रमभाव्य नेकाकारपरिग्रहान्नाट इव दुर्लक्ष्यमित्यर्थः ।
अस्मिन्सौकुमार्य सौन्दर्यादिबुद्धिरपि न कार्येत्याह
चित्रभित्तिरिव मिथ्यामनोरममित्यथोक्तम् ।
चित्रेति । मांसशोणितादिभित्र भत्सितत्वान्न मनोरममित्यर्थः । तदुक्तं मनुना -
“अस्थिस्थूणं स्नायुबद्धं मांसशोणितलेपनम् । चर्मावनद्धं दुर्गन्धिपूर्ण मूत्रपुरीषयोः ॥ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमसन्निष्ठं भूतावासमिमं त्यजेत् " इति ॥
( अ० ६ श्लो० ७६-७७ )
इत्यथैवमुक्तेऽर्थे । उक्तं श्लोकरूपं वचनमिति शेषः ।
शब्दस्पर्शादयो मर्त्येऽनर्था वाऽऽस्थिताः ।
शब्दस्पर्शादयो हि विषया अनर्था अपि मर्त्ये मरणधर्मिणि भूतात्मन्यर्था इव स्पृहणीया वाऽऽस्थिता अङ्गीकृता न त्वेते स्पृहणीया इति योजना |
कुत इत्यत आह
A
येषां सक्तस्तु भूतात्मा न स्मरेत्परमं पदम् || २ || भूतात्मा येषां सक्तो येष्वासक्तस्तु परमं पदं वैष्णवं धाम न स्मरेन्नानुसंदधीतेत्यर्थः ।
१ क. सद्बुद्धि' । २ ख इव स्थि' । ३ क इव स्थि । ४ ख येषा सं । ५ग. रेत परं प ६क. 'दं स्वं वै' ।
For Private And Personal