SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४८ रामतीर्थविरचितदीपिकासमेता- [१प्रथमः प्रपाठकः] क्षणं तप आस्थायोर्ध्वबाहुरूध्वीकृतबाहुद्वय आदित्यं सवितारमुदीक्षमाणः सवितर्यारोपितदृष्टिः संस्तिष्ठत्यतिष्ठदित्यर्थः । तपसि स्थिरचित्तानामभीष्टसिद्धिरवश्यंभाविनीत्यभिप्रेत्याऽऽह__अन्ते सहस्रस्य मुनेरन्तिकमाजगामाग्निरिवाधूमक स्तेजसा निर्दहन्निवाऽऽत्मविद्भगवाञ्शाकायन्यः । अन्ते० शाकायन्य इति । सहस्रस्य संवत्सराणामिति शेषः । एवं तपसि स्थितस्य राज्ञः संवत्सराणां सहस्रस्यान्ते भगवाशाकायन्योऽन्तिकमाजगामेति संबन्धः । सहस्राहस्येति पाठे सहस्रदिवसात्मककालस्यान्त इति योज्यम् । शाकायनस्यापत्यं शाकायन्यस्तन्नामा कश्चिदृषिस्तस्याभीष्टवरदानसामर्थ्यद्योतनाय विशे. षणानि । अधूमकोऽग्निरिवेति । उपशान्तविक्षेप इत्यर्थः । तेजसा स्वप्रभया ब्रह्मवर्चसेनेति यावत् । निर्दहन्निवान्यानभिभवन्निवेत्यनेनाज्ञानसंशयादिप्रतिबन्धरहितं तत्त्वज्ञानमस्यास्तीति चोतितम् । कुत एवं प्रभावोऽयमित्यतो विशिनष्टि-आत्मविदिति । आत्मतत्त्ववित्त्वे लिङ्गमाह-भगवानिति । "उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति" ॥ (विष्णुपु० अं० १ ० ५) इति स्मृत्युक्तो भगवच्छब्दार्थः । सर्वज्ञ इत्यर्थः । आगत्य किं कृतवानिति तदाह उत्तिष्ठोत्तिष्ठ वरं वृणीष्वेति राजानमब्रवीत उत्तिष्ठ० अब्रवीदिति । स्पष्टोऽर्थः । ततो राजकृतमाह स तस्मै नमः कृत्वोवाच । स तस्मै० उवाचेति । तस्मै शाकायन्याय स राजा नमो नमनं नमस्कारं कृत्वा तं दण्डवत्प्रणम्योवाचोक्तवान् । किमुवाचेति तदाह भगवन्नाहमात्मवित्त्वं तत्त्वविच्छश्रुमो वयं स त्वं नो बहीति । भगवन् बहीतीति । इत्युवाचेति संबन्धः । हे भगवन्पूनावन्नहमात्मविन्न । आत्मतत्त्वविन्न भवामीत्यर्थः । त्वं तत्त्वविदात्मतत्त्वस्य वेत्ता । इति शब्दोऽत्राध्या. १ क. कृत्यमा' । २ ख. नमस्कृत्योवा । ग. नमस्कृत्वो। ३ ख. त्वं च त । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy