SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राणाग्निहोत्रोपनिषत् । चत्वारः पत्नीसंयाजा (?) मनो रथो मन एव रथः । मरणाद्देहाख्यमापनयनादा त्मनो यजमानस्य यज्ञान्तस्नानम् । And ननु भवन्तु यज्ञोपकरणानि तथाऽपि देवताभावे कथं यज्ञः स्यादित्यत आहसर्वा ह्यस्मिन्देवताः शरीरेऽधि समाहिताः । सर्वा हीति । यावदधिदैवतं तावदध्यात्मं वर्तते चक्षुरादीनां सूर्याद्यधिष्ठितत्वादिति भावः । ननु ज्ञानाभावे कथं मोक्ष इत्याशङ्कय वाराणसीमरणं दृष्टान्ती करोति— वाराणस्यां मृतो वाऽपि इदं वा ब्रह्म यः पठेत् । एकेन जन्मना जन्तुमक्षं च प्राप्नुयादिति मोक्षं च प्राप्नुयादिति ॥४॥ इत्यथर्ववेदे प्राणाग्निहोत्रोपनिषत्समाप्ता ।। २१ ।। वाराणस्यामिति । द्विरुक्तिः समाप्त्यर्था ॥ ४ ॥ Acharya Shri Kailashsagarsuri Gyanmandir नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानामग्निहोत्रस्य दीपिका ॥ १ ॥ इति नारायणविरचिता प्राणाग्निहोत्रोपनिषद्दीपिका समाप्ता ॥ २८ ॥ १. "नयादा । For Private And Personal ३११
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy