________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्राणाग्निहोत्रोपनिषत् ।
चत्वारः पत्नीसंयाजा (?) मनो रथो मन एव रथः । मरणाद्देहाख्यमापनयनादा
त्मनो यजमानस्य यज्ञान्तस्नानम् ।
And
ननु भवन्तु यज्ञोपकरणानि तथाऽपि देवताभावे कथं यज्ञः स्यादित्यत आहसर्वा ह्यस्मिन्देवताः शरीरेऽधि समाहिताः ।
सर्वा हीति । यावदधिदैवतं तावदध्यात्मं वर्तते चक्षुरादीनां सूर्याद्यधिष्ठितत्वादिति भावः । ननु ज्ञानाभावे कथं मोक्ष इत्याशङ्कय वाराणसीमरणं दृष्टान्ती करोति— वाराणस्यां मृतो वाऽपि इदं वा ब्रह्म यः पठेत् ।
एकेन जन्मना जन्तुमक्षं च प्राप्नुयादिति मोक्षं च प्राप्नुयादिति ॥४॥ इत्यथर्ववेदे प्राणाग्निहोत्रोपनिषत्समाप्ता ।। २१ ।।
वाराणस्यामिति । द्विरुक्तिः समाप्त्यर्था ॥ ४ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानामग्निहोत्रस्य दीपिका ॥ १ ॥
इति नारायणविरचिता प्राणाग्निहोत्रोपनिषद्दीपिका समाप्ता ॥ २८ ॥
१. "नयादा ।
For Private And Personal
३११