________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२९० नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता
यो हेतुस्तेन नित्यनिवृत्तस्तन्नित्यबोधनादी०यो हेतुस्तेन नित्यनिवृत्त इति । आत्मा कर्तृत्वादिधर्मोपेतस्तदहितो वेत्यादि संशयज्ञानं देहादिरूप आत्मेति विपरीतज्ञानमेतदुभयं कर्तृत्वविषयं मिथ्याज्ञानं तु भोक्तत्वविषयमिति विवक्षितं तदनेकविधम् “संकल्पप्रभवान्कामान्" इत्यादिनोक्तम् । तद्धेतुश्चतुर्विधः-"अनित्याशुचिदुःखानात्मसु नित्यशुचिमुखात्मख्यातिरविद्या” इति पतअलिसूत्रात् । अनित्यगिरिनदीसमुद्रादौ मिथ्या भ्रान्तिरेका । अशुचौ पुत्रकलत्रादौ शुचित्वबुद्धिद्वितीया । दुःखे कृषिवाणिज्यादौ सुखत्वभ्रान्तिस्तृतीया । गौणात्मनि पुत्रादावन्नमयादिके च मुख्यात्मत्वभ्रान्तिश्चतुर्थी । एषां संशयादीनां हेतुरद्वितीयब्रह्मत्वापरकमज्ञानं तद्वासना च । तच्चाज्ञानं तस्य महावाक्यार्थबोधेन निवृत्तं वासना च योगाभ्यासेन निवृत्ता । दिग्भ्रान्तौ त्वज्ञाने निवृत्तेऽपि तद्वासनायाः सद्भावाद्यथापूर्व व्यवहारः । योगनस्तु भ्रान्तिहेतुराहित्यात्कुतः संशयादीन्यनुवर्तेरन् । तदयमर्थः । संशयादीनां यो हेतुरज्ञानं तद्वासना च तेन हेतुद्वयेन योगी नित्यनिवृत्तः । अधिकरणे क्तः । अज्ञानतद्वासनयोनिवृत्तिस्तत्र नित्या पुनस्तयोरनुद्भवादिति तेन नित्यं निवृत्तो हीनो रहित इति यावत् । सवास नाज्ञाननिवृत्तेनित्यत्वे हेतुमाह-तन्नित्यबोध इति । तस्मिन्परा. पोदीनम् । मिथ्या सदसदुभयानुभयादिप्रकारैरनिर्वाच्यं तच्चाज्ञानं ज्ञाननिवयं चेति मिथ्याज्ञानम् । न चैतत्संशयविपयर्याभ्यामन्यन्नास्तीति वाच्यम् । अनुभवविरोधात् । तथाहि । जाह्नवीतीरनिवासिनो मरीचमञ्जरीज्ञानं चाक्षषमपि न प्रामाणिकं वदन्ति यतोऽयं किमिदमिति पश्यन्नपि न जानाति । नापि संज्ञाज्ञानं मरीचमञ्जरीति कर्णाटकेन कथितेऽप्यविदितमरीचवृत्तान्तो लोकस्त्वदुक्तां संज्ञामपि न जानामीति ब्रूते । न च ज्ञानाभावः । पश्यन्नपि न जानामीतिवादित्वात् । न च संशयः । काटिद्वयाभावात् । न विपर्ययो मरीचमञ्जयां गोधूमबुद्धेरभावात्ततो लोकस्य कर्णाटकवाक्यं श्रुतवतोऽपि चक्षुषा मरीचमञ्जरी पश्यतो यदत्राज्ञानं तत्प्रमाणसंशयविपर्ययज्ञानाभावेभ्योऽन्यत्तस्मात्संशयविपर्ययज्ञानाभ्यां क्षणभङ्गुराभ्यां कारणसापेक्षाभ्यां ज्ञानाभावाचान्यदनादिभावरूपं मिथ्याज्ञानं संमारहेतुः सिद्धम् । तेषां यः प्रसिद्धो हेतुः कारणमविद्यासंबन्धः । यद्यपि संशयविपर्यययोरेवोत्पत्तिर्न च मिथ्याज्ञानस्य मिथ्याज्ञानसंबधान्नोत्पत्तिरपि त्वमिथ्याज्ञानात्तथाऽपि मिथ्याज्ञानस्य जडस्य चेतनसंबन्धमन्तरेणाकिंचित्करत्वादात्ममिथ्याज्ञानसंबन्धोऽत्र मिथ्याज्ञानादिहेतुरित्यभिधीयते । यथा राजा हेतुर्जगत इति । तेन मिथ्याज्ञानसंबन्धेन मिथ्याज्ञानादिप्रवृत्तिहेतुना नित्यनिवृत्तो नित्यं सर्वदा संवर्तकादिनिवृत्तिं परां गतः परित्यक्ताविद्यासंबन्ध इत्यर्थः । कुतोऽस्याविद्यासंबन्धस्य निवृत्तिरित्यत आह-तनित्यबोधस्तस्मिन्नानन्दात्मनि नित्ये
१ थ. त्यप्तस्थस्त । २ व. मलपि ।
For Private And Personal