SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः। परमहंसोपनिषत्। -kosale नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता । ॐ भद्रं कर्णेभिः शृणुयाम देवाः । स्वस्ति नो बृहस्पतिर्दधातु । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ अथ योगिनां परमहंसानां कोऽयं मार्गस्तेषां का स्थितिरिति नारदो ___ नारायणविरचितदीपिकारम्भः । बुद्धात्मा परमो हंसस्तस्योपनिषदुच्यते । त्रिखण्डाऽथर्वशिखरे चत्वारिंशत्तमी ततौ ॥ १ ॥ संन्यासोपनिषदा परमहंससंन्यास उक्तः । हंसोपनिषदि च योग उक्तस्तत्र प्राप्तयोगस्य ज्ञानिनः कीदृशी लोके स्थितिरिति संदिह्यते । यदुक्तम्-"स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्" इति ॥ तथाच पामरत्वशङ्कयाऽवज्ञा स्यात्ततो महान्प्रत्यवाय इत्येतत्स्वरूपज्ञानाय परमहंसो. पनिषदारभ्यते-अथ योगिनां परमहंसानामिति । योगश्चित्तवृत्तिनिरोधस्तद्वन्तो शंकरानन्दविरचितदीपिकारम्भः । साध्वी परमहंसादिनामकोपनिषत्सुधा । पदावलोकनात्तस्या अर्थमाविष्करोम्यहम् ॥ १॥ यद्यप्यपौरुषेये वेदे न कोऽपि वक्ताऽत एव न प्रष्टाऽपि तथाऽपि भगवानस्माननुजिघृक्षुरेकं वक्तारं परं प्रष्टारं च लोकवदङ्गीकृत्याऽऽस्तिक्यबुद्धिसंरक्षणार्थ ब्रह्मनारदातुररीकृत्य प्रख्यातपौरुषौ सर्वज्ञकल्पौ वक्तृप्रष्टारौ संगृह्य परमहंसधर्मानाहअयं नित्यानित्यवस्तुविवेकेहामुत्रार्थभोगविरागशमदमादिसाधनसंपत्तिमुमुक्षुत्वानन्तरम् । योगिनां यमनियमासनप्राणायामप्रत्याहारजीवपरमात्मैक्यवस्तुधारणाध्यानसमाधिभाजाम् । परमहंसानां तुरीयाश्रमतुरीयाभेदवताम् । कः प्रश्ने । अयं सर्वलोकविद्विष्टः शिखायज्ञोपवीतसंध्यावन्दनादिशून्यः प्रत्यक्षमुपलभ्यमानः । मार्गः पन्थाः साधुसेवितः श्रुतिमूल आहोखिहु नरमणीयः कुतर्कमूल इत्यर्थः । यदा साधुसेवितः श्रुतिमूलस्तदाऽपि तेषां योगिनां परमहंसानाम् । का प्रश्ने । स्थितिः करणीयमिति यावत् । इत्यनेन प्रकारेण । नारदो ब्रह्मणो मानसः पुत्रः । अरिसंबन्ध्यारं कामक्रोधादिनं दुःखं तद्ददाति ३६ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy