________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१. नारायणविरचितदीपिकासमेताजीवोऽन्यो हि साक्षी भवति । परमात्मैव बाह्यान्तरभेदेन कुशूलाकाशमहाकाशववौ भवतीत्यर्थः ॥ ६ ॥ वृक्षधर्मे तौ तिष्ठतोऽभोक्तभोक्तारौ पूर्वो हि भोक्ता भवति तथेतरोऽभोक्ता कृष्णो हि भवतीति यत्र विद्याविद्ये न विदामो विद्याविद्याभ्यां भिन्नो विद्यामयो यः स कथं विषयी भवतीति ॥७॥
वृक्षधर्मे वृक्षतुल्ये देहे तौ द्वौ तिष्ठतः । कौ तावभोक्तृभोक्तारौ । अभोक्ता च भोक्ता च। पूर्वो हि यो ब्रह्मणोंऽशभूत इत्युक्तः । कुशूलाकाशस्थानीयः स भोक्ता भवति । तथेतरः पश्चादुक्तः साक्षी भवतीति सोऽभोक्ता कृष्णो भवति । इतिर्वाक्यसमाप्तौ। "द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरेकः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति" इति मत्रवर्णात् । यत्र कृष्णे विद्याविद्ये न विदामो न जानीमो विद्याविद्याभ्यां भिन्नस्तयोर्मनोवृत्तिरूपत्वाद्विद्यामयो नित्यज्ञानरूप एवंविधो यः स कथं विषयी भवतीति स्वप्रकाशत्वेन वृत्तिरूपज्ञानान्तरावेद्यत्वात् ॥ ७ ॥
ननु तथाऽपि प्रत्यक्षमुपलब्धाऽस्माभिः कृष्णस्य कामक्रीडा तस्याः का गतिरिति चेत्तत्राऽऽह
यो हि वै कामेन कामान्कामयते स कामी भवति यो
हि वै त्वकामेन कामान कामयते सोऽकामी भवतीति । यो हीति । कामेनेच्छया कामान्कामनीयान्त्रक्चन्दनवनितादीन् । अयं भावः । वास्तवं कर्तृभोक्तृत्वं बन्धमोक्षादिकमात्मनो नास्ति किंतु स्वकामपरिकल्पितं शुकनलिकान्यायेन । तत्र ज्ञानी वस्तुतोऽकर्तेव सन्नाहं कर्तेति मन्यतेऽज्ञानी तु वस्तुतोऽकर्ताsप्यहं कर्तेति मन्यमानो बद्ध इव भवति तत्रेन्द्रियेषु विषयवृत्तिप्वप्यात्मनो न किंचिस्पृशतीति ।
जन्मजराभ्यां भिन्नः, जन्मजराभ्यां भिन्न इति । जन्मजरयोदेहधर्मत्वात्तद्रहित इत्यर्थः । तदुक्तम्----"प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमोहने । जरामृत्यू च देहस्य षडूमिरहितः शिवः" इति ।।
स्थाणुरयमच्छेद्योऽयम् । स्थाणुरयमिति । स्थाणुः स्थिरोऽच्छेद्यश्छेत्तुमशक्यः । तदुक्तम्-'अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः" इति ॥ .
१ ग. यो हि यः। २ ग. ह । ३ ग. 'यमणुरयम ।
For Private And Personal