SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गोपाळपूर्वतापनीयोपनिषत् । गोपीजनपदस्यान्ते वल्लभाय द्विठावधि । अनुष्टुम्मन् आख्यातो गोपालस्य जगत्पतेः " अस्यर्थ्यादिकं यथा www.kobatirth.org ----- Acharya Shri Kailashsagarsuri Gyanmandir “अमुष्य नारद ऋषिश्छन्दोऽनुष्टुप्समीरितम् । देवता हरिराख्याता आचक्राद्यैरथाङ्गकम् ॥ दक्षिणे रत्नचषकं वामे सौवर्णवल्लकी । करे दधानं देवीभ्यामाश्लिष्टं चिन्तयेद्धरिम् ॥ जपे लक्षं मनुवरं पायसैरयुतं यजेत् । पूजा तु वैष्णवे पीठे ह्यङ्ग दिक्पालवज्रकैः ॥ एवं सिद्धमनुर्मन्त्री त्रैलोक्यैश्वर्यभाग्भवेत् " इति ॥ भष्टार्णो यथा-“अनङ्गः कृष्णगोविन्दौ न्तावष्टाक्षरो मनुः 1 : अस्य दशार्णवद्विधिः । पिण्डविधिर्यथा नमोन्तत्वेनाष्टाक्षरत्वं प्रणवमायादित्वेन वा । अस्यर्ण्यादिकमुच्यते— "मुनिर्नारद आख्यातश्छन्दो गायत्रमीरितम् । देवता बालकृष्णोऽङ्गं दीर्घकान्तबीजतः ॥ अन्यायाकोशलीलाम्बुजरुचिररुणाम्भोजनेत्रो द्विहस्तो बालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीको मुकुन्दः ॥ दोय हैयङ्गवीनं विदधति विमलं पायसं विश्ववन्द्यो गोपीगोपा वीतो रदनखविलसत्कर्णभूषश्चिरं वः ॥ लक्षं जपेद्दशांशं वा पायसं ससित हुनेत् । पूजा च वैष्णवे पीठे अङ्गदिक्पालवज्रकैः " इति ॥ "यहषिर्नारदः प्रोक्तो जगतीछन्द ईरितम् । श्रीकृष्णो देवता बीजं लो भा शक्तिः प्रकीर्तिता ॥ षडङ्गमूलमन्त्रेण अर्थादेवं विचिन्तयेत् । कदम्बमूले तिष्ठन्तं देवदेवं जनार्दनम् || इन्दीवरदलश्यामं पूर्णचन्द्रनिभाननम् । देवगन्धर्वयक्षौघनरोरगनिषेवितम् ॥ मोहनं गोपगोपीनां वल्लभं देवकीसुतम् । मयूरपिच्छ संयुक्तं वनमालाविभूषितम् ॥ पूर्णचन्द्रनिभं कान्तं वृन्दावननिवासिनम् । For Private And Personal १९७
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy