SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७२ शंकरानन्दविरचितदीपिकासमेताधातूनां परस्परोपकार्योपकारभावमन्तर्बहिः समानमाह परस्पररसः, परस्पररसः । परस्परं त्रपुसीसादे रजतसुवर्णादिः केनचिदौषधेन संबन्धाद्रसः सारो भवतीति शेषः । एवं रजतसुवर्णादेरपि त्रपुसीसादिः । न चात्रान्ययोगादन्यस्य विनाशः शङ्कनीय इत्याह गुणत्वात्, गुणत्वाद्यथा लोके सौशील्यादिगुणसमागमे न पुंसो विनाशस्तद्वत्रपुसीसादेः सुवरजतरसो गुणस्तस्य भावस्तत्त्वं तस्मात् । एवं बाह्येष्वपि फलादिषु कषायाम्लादिभ्यो मधुरादिगुंडादिभ्यः कषायादिः । तथा चैक एव रसस्तत्परिणामभेदादनेकधा तदेतदभिप्रायेण मधुरादिरसेप्वाह पइविधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसोऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्लम् । पविधो मधुरादिभेदेन षट्प्रकारः । रसः प्रत्यहमुपभुज्यमान आपादमस्तकं त्वगाकारेण परिणतः । रसादुक्तात्त्वगाकारेण परिणतात् । शोणितं रक्तम् । शोणितादुक्तात् । मांसं क्रव्यम् । मांसादुक्तात् । मेदः श्वेतः कार्पाससमो मांसपिण्डः । मेदस उक्तात् । अस्थीनि शरीरशालावंशस्तम्भादिभूतानि प्रसिद्धानि । अस्थिभ्य उक्तेभ्यः । मज्जा वसन्तकालीनघृताकारमस्थ्नोऽन्तर्गतं मांसम् । मज्जाया उक्तायाः। शुक्लं शरीरपादपबीजम् । एते सप्त धातवः । त्रिमलमित्येतद्व्याकरोति शुक्लशोणितसंयोगादावर्तते गर्भो हदि व्यवस्था नयति । शुक्लशोणितसंयोगात् । शुक्लं पुंसो बीजम् । शोणितं योषितः । नारीणां षड्धातव इति केचन स्नायुसहिताः सप्तेत्यपरे शुक्लमेव नारीशरीरस्थं रक्तमिति सप्त धातव इति न्यायविदः । यतोऽव्यक्तौ वृषणावप्यङ्गीक्रियेते तासु तत्र कः प्रद्वेषः शुक्ले । अपि च लोहितमात्रस्य तद्वीनत्वाङ्गीकारे पुंस्येव गर्भः स्यात् । ततो लोहितविशेषोऽ. ङ्गीकरणीयः । तथाच तत्रापि सप्तमो धातुरङ्गीकृत इति । विपक्षे च सप्तधातुमित्यादि बाधकमवगन्तव्यम् । तयोः संयोगोऽदृष्टादिसहकृतः संबन्ध इति त्रयं तस्मादावर्ततेऽमेध्यमत्रपरिपूर्णा वैतरणी पूर्वतनूरूपेण परित्यक्तां पुनस्तादृशीमेव नवीनतनुरूपां संसारचक्रे परिवर्तमानो धर्मादिनिमित्तनुत्तः समागच्छति । तदावृत्तिप्रकारमाह । जननीजठरपिठरे मलमूत्रादिदुर्गन्धपूर्णे क्रिमिकोटिकठोरदंष्ट्राकठिने गर्भावरणपटवारुणपाशे भृशं दुःखसहस्रसंतप्तगात्रः परिवर्तते तदेतद्गर्भपदेनोच्यते । गर्भे प्रवेशं कुर्वन्प्रथ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy