SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेतातदुक्तम्- "दैवी ह्येषा गुणमयी मम माया दुरत्यया । ___मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते" इति ॥ १० ॥ शरीरमिति कस्मात्साक्षादग्नयोऽत्र श्रियन्ते ज्ञानाग्निदर्शनाग्निः कोष्ठाग्निरिति । श्रियन्त इति । श्रयन्त इति वक्तव्य इयङ् । ज्ञानाग्निः शारीरोऽनिर्भोक्ता शुभाशुभस्य । दर्शनाग्निः प्रमाता । कोष्ठाग्निः "अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्" इत्युक्तः । अन्त्यादिक्रमेण त्रयाणां लक्षणमाहतत्र कोष्ठाग्निर्नामाशितपीतले चोष्यं पचतीति रूपादीनां दर्शनं करोति ज्ञानाग्निः शुभाशुभं च कर्म विन्दति यस्तत्र तत्रेति । अशितेति । अनेन चतुर्विधाहारमयं कथमिति प्रश्नस्योत्तरमुक्तं भवति स च गार्हपत्यो भूत्वा नाभ्यां तिष्ठति । दर्शनानिरिति । स चतुरस्र आहवनीयो भूत्वा मुखे तिष्ठति । ज्ञानाग्निरिति । स चार्धचन्द्राकृतिर्दक्षिणाग्निभूत्वा हृदये तिष्ठति । विन्दति लभते भोक्तेत्यर्थः । अत्राग्नित्रये सति शरीरे यज्ञदृष्ट्योपासनमाह त्रीणि स्थानानि भवन्ति हृदये दक्षिणाग्निरुदरे गार्हपत्यं मुखादाहवनीयमात्मा यजमा॑नो बुद्धिः पत्नी मनो ब्रह्मा निधाय लोभादयः पशवो धृतिर्दीक्षा संतोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि शिरः कपालं केशा दर्भा मुखमन्तैर्वेदिः। त्रीणीति । आहवनीयो दर्शनाग्निर्गार्हपत्यः कोष्ठाग्निर्दक्षिणाग्निानाग्निः । अग्नित्रयं स्थानत्रये स्मृत्वाऽऽहवनीयादिबुद्धिः कार्या । आत्मा यजमानोऽधिपतित्वात् । मनो ब्रह्मा सौम्यत्वात् । लोभादयः पशवो वध्यत्वात् । धृतिः संतोषश्च दीक्षा निवृत्तिसा. म्यात् । बुद्धीन्द्रियाणि यज्ञपात्राण्युपयुज्यमानतया व्याप्रियमाणत्वात् । कर्मेन्द्रियाणि हवींषि ज्ञानाग्नौ होमात् । शिरः कपालं तत्साम्यात् । केशा दर्भा विक्षिप्तत्वात् । मुखमन्तर्वेदिर्मुखस्थलत्वात् । इदानीं शरीरेऽवयवविभागमाह चतुष्कपालं शिरः षोडश पार्श्वद॑न्तोष्ठपटलानि सप्तोत्तरं मर्म १ क. ग. 'स्माज्ज्ञाना । २ क. ग. ति य । ३ क. ग. नीयं यः । ४ क. ग. मानाय । ५ क. ग. "त्नी निधाय दीक्षां संतोषं बुद्धीन्द्रियाणि यज्ञपात्राणि शिौं । ६ क. ग. 'णि शि। ७ क, ग. दिः षो । ८ क. ग. दन्तपटलान्यष्टोत्त । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy