SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 647 मौर्यबलभाजोऽपि प्रभवोऽपि जगत्त्रये / श्रासन्नामपि सत्वेनां (मत्वेनां ?) भवन्ति भयकातराः // अतः परिच्छदेनास्यास्तात किं वा प्रयोजनम् / एकिकापि करोत्येषा दूरे यच्छ्रयतेऽद्भुतम् // अत एव मदैश्वर्यादियमुद्दामचारिणौ / किंचिन्नापेक्षते वत्म विचरन्ती यथेच्छया // ईश्वरेषु दरिद्रषु वृद्धेषु तरुणेषु च / दुर्बलेषु बलिष्ठेषु धीरेषु करुणेषु च // प्रापगतेषु दृष्टेषु वैरभाजिषु बन्धुषु / तापसेषु ग्टहस्थेषु समेषु विषमेषु च // किं वात्र बहुनोकेन सर्वावस्थागतेब्वियम् / प्रभवत्येव लोकेषु भवचक्रनिवासिषु // अस्त्यङ्गभूता सद्भार्या जीविका नाम विश्रुता / तस्यायु मनृपतेलीकाल्हादनतत्परा // तबलादवतिष्ठन्ते निजस्थानेष्वमी जनाः / अतो हितकरत्वेन मा सर्वजनवल्लभा // अतस्तां जीविकां हत्वा स्मृतिरेषा सुदारुणा / लोकं स्वस्थानतोऽन्यत्र प्रेषयत्येव लीलया // प्रहिताश्च तथा यान्तिं दृश्यन्ते न यथा पुनः / नौयन्ते च तथा केचिद्यथासौ रिपुकम्पनः // व्रजन्तश्च धनं गेहं बन्धुवर्ग परिच्छदम् / सर्व विमुच्य गच्छन्ति मृत्यादेशेन ते जनाः / / For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy