SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1952 उपमितिभवप्रपञ्चा कथा / कन्यकादानाभिमुखाः / ततः समागतो मन्मूलं / प्रवेशितोऽहं तेन पुरस्कृतपुण्योदयेन कालपरिणत्यादिपरिवारोपेतेन कर्मपरिणामेण तासां कन्यकानां विवाहार्थं सपरिकरश्चित्तवृत्तौ / ततस्तस्मिन् मात्त्विकमानमवर्तिविवेकगिरिशिखरनिविष्टे जैनसत्पुरे समाहूतास्ते समस्ताः भपरिणामादयः समागताः सपरिवाराः। कृतस्तेषां समुचितोपचारः / गणितं विवाहदिनं / अत्रान्तरे संजातो महामोहादिवले सर्वसमाजः / प्रवृत्तः पर्यालोचः / अभिहितं विषयाभिलाषेण / देव यद्यनेन संसारिजीवेनेमाः हान्यादिकाः कन्यकाः परिणीताः स्यस्ततः प्रलौना एव वयमिति मन्तव्यं / श्रतो नास्माभिरुपेक्षात्र विधेया कर्तव्यः सर्वथा यत्नोऽवलम्बनौयं माहसं मोक्रव्यो विषादः / भयं हि तावत्कर्तव्यं यावदन्तो न दृश्यते / प्रयोजनस्य तत्प्राप्तौ प्रहर्तव्यं सुनिर्भयः // ततोऽनुमतं तन्मन्त्रिणो वचनं महामोहेन / ममर्थितं शेषसुभटैः। विहिता सामग्रौ। संनद्धं बलं / ममागतास्ते संभूय रणोत्साहेन केवलं दृष्टभयतया कर्मपरिणामप्रतिकूलताभीरतया च पर्याकुलाश्चित्तेन / ततः पृष्टामौभिः सविनयं भवितव्यता / यथा भगवति किमस्माकमधुना प्राप्तकालमिति / तयो / भद्रा न युक्रस्तावद्भवतां रणारम्भः / यतः समादृतोऽयमधुनार्यपुत्रः कर्मपरिणामेन मिलिता विशेषतः शुभपरिणामादयः संजातमार्यपुत्रसन् विपोषनो निजबलदर्शनौत्सक्यं दर्शयिष्यति तदपि कर्मपरिपामर करिबयाफुलस्वस्य पोषण ततोऽधुना रणेन लगतां For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy