SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1102 उपमितिभवप्रपञ्चा कथा / विलोभूता: सकोपाः मन्तः कनकोदरनरेन्द्रमसंभाष्य निर्गताः स्वयंवरमण्डपाङ्गता ग्टहीत्वैकां दिशं। ततो राजा प्राप्तः प्रोकातिरेकं / लजितं वर्षमिव तद्दिनं / ममागता रजनौ। न दत्तं च प्रादोषिकमास्थानं / सुप्तके वलनया गमितप्राया चिन्तया विनिद्रेणैव राज्ञा विभावरी। ततोऽतिभरण लब्धोऽनेन निद्रालवः / जातं तत्र स्वप्नदर्शनं / दृष्टानि जाग्रतेव चत्वारि मानुषाणि द्वौ पुरुषौ दे ललने। तैरभिहितं / महाराज कनकोदर किं सुप्तस्वं उत जागर्षि / नृपतिराह जागर्मि / तैरतं / यद्येवं ततो मुञ्च विषादं। निरूपितोऽस्माभिः पूर्वमेव वरो मदनमचर्याः स एव भविष्यति / अलं भवतामन्यवरान्वेषणेन / अस्माभिरेव च वष्याः संपादिताः खल्वस्थास्ते विद्याधरनरेन्द्राः / यतो न प्रयच्छामो वयमेनामन्यस्मै वरायेति ब्रुवाणानि तानि गतान्यदर्शनं // अत्रान्तरे मंजातः प्राभातिकतर्यनिर्घोषः / प्रबुद्धो राजा / स्मृतः स्वप्नार्थ: प्रहृष्टचेतमा / पठितं कालनिवेदकेन / उहच्छन्नेष भो लोका भास्करः कथयत्यलम् / मा कृट्वं चित्तमन्तापं मा हर्षे मा च विक्लवम् // यथैवानादिमिद्धोऽयमस्माकं भो दिने दिने / उदयादिक्रमः सर्वस्तथा वोऽपि भवे भवे // एतच्चाकर्ण्य चिन्तितं नरपतिना। अये युक्रमुक्तमनेन / समर्थितः स्वप्रार्थः / तथाहि / यथा देवरूपैः पूर्वनिरूपित एवास्माभिर्मदनमनरीवर इत्युक्तं तथानेनापि पठता भास्करस्य प्रतिदिनमुदयप्रतापास्तमया दर्शनपुनरुदयादिवद्देहिनां जन्मनि जन्मनि सुख For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy