________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1102 उपमितिभवप्रपञ्चा कथा / विलोभूता: सकोपाः मन्तः कनकोदरनरेन्द्रमसंभाष्य निर्गताः स्वयंवरमण्डपाङ्गता ग्टहीत्वैकां दिशं। ततो राजा प्राप्तः प्रोकातिरेकं / लजितं वर्षमिव तद्दिनं / ममागता रजनौ। न दत्तं च प्रादोषिकमास्थानं / सुप्तके वलनया गमितप्राया चिन्तया विनिद्रेणैव राज्ञा विभावरी। ततोऽतिभरण लब्धोऽनेन निद्रालवः / जातं तत्र स्वप्नदर्शनं / दृष्टानि जाग्रतेव चत्वारि मानुषाणि द्वौ पुरुषौ दे ललने। तैरभिहितं / महाराज कनकोदर किं सुप्तस्वं उत जागर्षि / नृपतिराह जागर्मि / तैरतं / यद्येवं ततो मुञ्च विषादं। निरूपितोऽस्माभिः पूर्वमेव वरो मदनमचर्याः स एव भविष्यति / अलं भवतामन्यवरान्वेषणेन / अस्माभिरेव च वष्याः संपादिताः खल्वस्थास्ते विद्याधरनरेन्द्राः / यतो न प्रयच्छामो वयमेनामन्यस्मै वरायेति ब्रुवाणानि तानि गतान्यदर्शनं // अत्रान्तरे मंजातः प्राभातिकतर्यनिर्घोषः / प्रबुद्धो राजा / स्मृतः स्वप्नार्थ: प्रहृष्टचेतमा / पठितं कालनिवेदकेन / उहच्छन्नेष भो लोका भास्करः कथयत्यलम् / मा कृट्वं चित्तमन्तापं मा हर्षे मा च विक्लवम् // यथैवानादिमिद्धोऽयमस्माकं भो दिने दिने / उदयादिक्रमः सर्वस्तथा वोऽपि भवे भवे // एतच्चाकर्ण्य चिन्तितं नरपतिना। अये युक्रमुक्तमनेन / समर्थितः स्वप्रार्थः / तथाहि / यथा देवरूपैः पूर्वनिरूपित एवास्माभिर्मदनमनरीवर इत्युक्तं तथानेनापि पठता भास्करस्य प्रतिदिनमुदयप्रतापास्तमया दर्शनपुनरुदयादिवद्देहिनां जन्मनि जन्मनि सुख For Private and Personal Use Only