SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1.58 किं लठसि तस्मिन्नर्थनिचयसंज्ञे पचकुसुमफलरजःकचवरे। किं निपातयमि जानबपि मोक्षमार्गमात्मानं घोरेषु महानरकेषु / किं नारोहयमि तेनोपायेनात्मानं तत्र सततानन्दे शिवालयमठे। संमारे हि निवसतां महाराज देहिनां करतलस्थानि व्यसनानि सुलभाः प्रियजनविप्रथोगाः अदूरगा महाव्याधयः प्रत्यासनानि दुःखानि अवश्यंभावौनि मरणनि। ततः पुरुषस्य विमलविवेक एवात्र त्राणं नापरमिति। ततोऽहं भट्रेऽगहीतसङ्केते गाढप्रसुप्त दव प्रतिबोधकध्वनिपरंपरया विषघूर्णित व सस्फरमन्त्रापमार्जनया मदिरामत्त इव शौघभयदर्शनतया मूर्छित दुव मलिलशौकरव्यजनक्रियया उन्मत्तक इव सुवैद्यप्रयुकभेषजमालिकया तयाकलङ्कवचनपद्धृत्या संजातः प्रत्यागतचेतनः // ततः शोकेन प्रणम्याभिहितो महामोहः। यथा देव ब्रजाम्यहं / नायमकलङ्को मह्यमिहामितुं ददाति / महामोहः प्राह / वम विषमोऽयमकलङ्कः प्रतारयति खनोऽमुं धनवाहनं / श्रावयोरपि यत्किमप्यत्र भविष्यति तवाद्यापि जानीमः / ननच्छ तावत्त्वं। केवलं पुनः प्रतिजागरणं विधेयं केनापि भवतामावयोरिति / शोकेनोक / यदाज्ञापयति देवः / ततो गतः शोकः। प्रतिपन्नं मयाकलङ्कवचनं वल्लभीकृतः सदागमः अवधौरितौ मनाङ् महामोहपरियही उज्ज्वलितं पूर्वपठितं विहितोऽपूर्वश्रुतग्रहणादरः कारितानि जिनभवनबिम्बादीनि प्रवर्तितानि याचाखाचपाचदानप्रभृतौनि। ततः छतो मया तावदेष गुणभाजनमिति संतुष्टोऽकलङ्कः। अचान्तरे प्रियमित्रपरिग्रहोन्मायकेन विधुरितहृदयः प्रवृत्तो मत्समौपागमनाय For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy