SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1021 मुनिनोक्र यदीच्छा ते मठे गन्तुं नरोत्तम / स्टहाण मामिकां दीक्षां ततोऽस्य प्रापिकामरम् // मयोक्तं दौयतां नाथ मा विलम्बो विधीयताम् / ततो दत्ता ममानेन दौफेयं पारमेश्वरी // उपदिष्टं च कर्तव्यं मठप्रापणकारणम् / अहं तदेव कुर्वाणो भद्र तिष्ठामि साम्प्रतम् // प्रकलङ्केनोक्तं / कौदृशं नाथ कर्तव्यं गुरुणा ते निवेदितम् / यहलेन मठे तत्र भगवगन्तुमिच्छसि // मुनिनोक्र। आकर्णय / अभिहितोऽहं भगवता तदानेन गुरुणा / यथा सौम्य अस्ति तावद्भवतः परिग्रहे कायाभिधानः पञ्चाक्षनामगवाक्षो निवासार्थमपवरकः / तत्र च कार्मणशरीरनामकमपवरकगवाक्षाभिमुखक्षयोपशमाभिधानरनं गर्भग्रहकं / तत्र च चित्ताभिधानमतितरलं वानरलौवरूपं / मयोकं / बाढं समस्तमस्ति / गुरूणोकं / यद्येवं ततो ग्रहौतेनैव तेन सर्वेण तावद्भवता प्रवजितव्यं / यतो न शक्यते तदकाण्ड एव विरहयितुं। मयोक्तं / यदाज्ञापयति नाथः / ततः प्रव्रजितोऽहं / गुरुणोतं / भद्र त्वयेदं वानरलौवरूपं सुरचितं कर्तव्यं / मयो / यदादिशति नाथः / केवलं कुतो भयमिति कथयन्तु भगवन्तः / ततोऽभिहितमनेन मुनिना / यथा सौम्य विद्यन्ते तत्र गर्भग्रहके वमतोऽस्य भूयांमः खलपद्रवकारिणो यतो भक्ष्यते घराकमिदं कषायनामकैश्चटुलमूषकैः तरलतरीक्रियते नोकषायाख्यैर्वधपट भिर्दुष्टदृश्चिकैः खाद्यते संज्ञाख्याभिः For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy