SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / कायवर्तिनो देवाः / ततः प्रकाशिता ब्राह्मणा इति वाचोयुज्या संयतमनुष्याः। ततः संशब्दिताः संसारापानकाइहि ता भगवन्तो मुक्तात्मानः / उद्योतितं सर्वेषां सम्बन्धि संख्याप्रमाणं / निगदितं लेशोद्देशतो लक्षणं / सूचितानि तेषां सम्बन्धौनि विविधर्मविधानकानि। अभिहितश्च स तदा तन्मध्ये कर्ममद्यपानेन मुनिनात्मा / पाख्यातममांव्यवहारिकजीवराशिमध्ये प्रथममात्मनोऽवस्थानं / प्रकटितमनन्तकालात्कथंचित्ततो निर्गमनं / तदनन्तरमाविर्भावितः मांव्यवहारिकवनस्पतिवात्मनो निवासः / ततो व्याकृतं दशवपि स्थानेषु भूयो भूयः पर्यटनं / निषिद्धमांव्यवहारिकसंयतमनुष्यमुक्तात्मस गमनं / विस्फारितास्तेषु दशसु स्थानेवात्मनः संभविन्यस्तौनदुःखविडम्बनाः। तदेवं भद्र संमारो महापानकसन्निभः / श्रात्मनो दुःखहेतुश्च मुनिना तेन दौपितः // यत्तु तैाधणैः पश्चादृष्टोऽहं प्रतिबोधितः / यत्नेनेत्यादि तत्मवें युज्यमानमुदाहृतम् // तथाहि / अनादिभवभावस्य तत्वभावत्वयोगतः / उत्शष्टाद्याखतीतासु तथा कर्मस्थितिब्बलम् // भूयो भूयः सुसाधूनां सम्पर्केऽपि नरादिषु / प्राप्ने द्रव्यश्रुते भूरिवाराघर्षणघूर्णनात् // यत्रावाप्नोति सम्यक्त्रं न ज्ञानं नापि सक्रियाम् / जौवः सुमाधुमध्येऽपि कर्ममद्येन चूर्णितः // For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy