________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 21 निःशेषदोषसङ्घस्य स निकृष्टो निकेतनम् // गाम्भीर्यौदार्यशौण्डौर्यधैर्यवीर्यादयो गुणाः / ततो निकृष्टानट्वैव दूरावरतरं गताः // म ईदृशो महाराज्य लब्धेऽन्यत्राधमाधमः / निःशेषशक्तिशून्यात्मा किमस्माकं करिष्यति // अन्यच्च / न जानौते वराकोऽसौ राज्य नापि निजं बलम् न समृद्धिं न वा मूढः स्वरूपमपि तत्त्वतः // न चास्मान् गणयत्येष चरटान् राज्यहारकान् / मन्यते बन्धुभूतांश्च स्वामिभूतांश्च भावतः // तदेवं संस्थिते देव विहायाकुलता हृदि / महावर्धनकं युक्तं विधातुं जनतुष्टये // ततो यदादिशत्यार्य इत्युक्का हर्षनिर्भरः / तदेव कारयत्युच्चैर्महामोहनराधिपः // अथ तच्चरितं लोके निःशेषं मन्त्रिभाषितम् / ततो वर्धनके तुष्टास्तत्र नृत्यन्ति ते जनाः // गायन्ति च महामोहराजपादानुजीविनः / ज्ञात्वा निकृष्टराज्यं तनिर्भरानन्दपूरिताः // कथं / येनेदमवाप्तमौदृशं राज्यमनन्तविभूतिपूरितं / मोऽस्माकमहो वशे स्थितो नृपतिः शेषजनं न बुध्यते // नदिदं बत जातमुत्तमं सुखकरमद्य निकृष्टराज्यकम् / 116 For Private and Personal Use Only