________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। यावन्निजभुजाभ्यां भो नार्जिता रत्नराशयः / तावत्सर्वामहं मन्ये भोगलौला विडम्बनाम् // ततस्तात न दातव्यो ममादेशोऽयमौदृशः / प्रस्थापय सुमार्थन रत्नदीपं व्रजाम्यहम् // श्रेष्ठिनोक्त / यद्येवं ततः अलं ते वत्म दुर्लध्यसागरोत्तरणच्छया / मदीयधनमादाय कुर्वत्रैव धनार्जनम् // मयोन। तात यद्येष ते निर्बन्धो यदुत न गन्तव्यमन्यच मया ततः भाण्डमूल्यं ममास्त्येव न टलामि च तावकम् / पृथग्ग्टहे स्थितस्तेन पणेऽहं पृथगापणे // बकुलेनोक्त। एवं कुरु / ततः प्रारमोऽहं वाणिज्यं विधातुं / तेन च मागरेण प्रियमित्रेण प्रतिक्षणं प्रेर्यमाणस्य मे विवर्धन्ते मनोरथकल्लोलाः विगलति धर्मबुद्धिः अपसरति दयालुता नश्यति सरलता प्रभवति धने तत्त्वबुद्धिः विघटते दाक्षिण्यं प्रलीयते सन्तोषोऽपौति / ततः संग्रहामि धान्यानि / भाण्डशालयामि कार्पामतेलादिकं / खौकरोमि लानां / व्यवहरामि गुलिकया / पौडयामि जन्तुसंसकतिलान् / दायाम्यङ्गारान् / छेदयामि वनं / जल्पाम्यलोकं / मुष्णामि मुग्धजनं / वञ्चयामि विश्रब्धक्रायकं / करोम्यूनाधिकं मानोन्मानेन विनिमयं / सर्वथा न पिबामि तपार्लोऽपि न भुञ्जे च बुभुक्षितः / रात्रावपि न सुप्तोऽहं धनोपार्जनलोलुपः // For Private and Personal Use Only