________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 751 अहो अपूर्व माहात्म्यमहो निःस्पृहतातस्ता / इदमस्य कुमारस्य लोकातीतं विचेष्टितम् // यद्वा यम्येदृशं जातं चित्तरत्नं महात्मनः / तस्यास्य बाबेर्लोकेऽत्र किं वा रत्नैः प्रयोजनम् // एतदेवं विधं चित्तं जायते पुण्यकर्मणाम् / प्रायोऽनेकभवेर्धर्मकर्मरजितचेतमाम् // ये तु पापाः सदा जीवाः शुद्धधर्मबहिष्कृताः / तेषां न संभवेत्यायो निर्मलं चित्तमौदृशम् // ततश्चैवमवधार्य चिन्तितं रत्नचूडेन / श्रये पृच्छामि तावेदनमस्य कुमारस्य सहचरं। यद्त कुत्रत्योऽयं कुमारः किनामा किंगोत्रः किमर्थमिहागतः किं वास्यानुष्ठानमिति। ततः पृष्टोऽहं यथाविवक्षितमेकान्ते कृत्वा रत्नचडेन। मयापि कथितं तस्मै / यया। अत्रैव वर्धमानपुरे क्षत्रियस्य धवलनृपतेः पुत्रोऽयं विमलो नाम / अभिहितं चाद्यानेन / यथा वयस्य वामदेव यदिदं क्रीडानन्दनमुद्यानमतिरमणीयं जनवादेन श्रूयते तन्मम जन्मापूर्वं ततो ऽद्य गच्छावस्तद्दर्शनार्थ / मयोक्तं / यदाज्ञापयति कुमारः। ततः समागताविह / श्रुतो युवयोः शब्दः। तदनुमारेण गच्छद्भ्यां दृष्टा पदपद्धतिः / तया लक्षितं नरमिथुनं / ततो लताग्रहके दृष्टौ युवां / निरूपितौ कुमारेण / कथितं मे लक्षणं / निर्दिष्टं च यथायं चक्रवर्तीयं चास्यैव भार्या भविष्यति। तदिदमिहास्यागमनप्रयोजन। अनुष्ठानं पुनरस्य सर्वं यथा चेष्टितं सापनीयं विदुशमभिमतं लोकानामाह्लादकं बन्धूनामभिरुचितं वयस्थानां स्पक्षणीयं मुनीना For Private and Personal Use Only