________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 उपमितिभवप्रपञ्चा कथा / भवने वाम इति / तथा यदुक्तं विजस दिला मिनीमार्थ तन्त्रपतिग्रहमिति / तदत्रापि मौनीन्द्रदर्शने दर्शनीयं तह विलमधिलामिनीमार्थाः सम्यग्दर्शनधरणाणुव्रतचरणजिनमाधुभक्तिकरणपरायणतया विलासवन्यः श्राविका लोकसंघाता विजेयाः / यतश्च ता अपि श्रमणोपामिकाः श्रमणोपासकवत् मर्वजमहाराजाद्याराधनप्रवणान्तःकरणाः सत्यं कुर्वन्ति सदाजाभ्यास वासयन्ति दृढतरमात्मानं दर्शनेन धारयन्त्यणव्रतानि ग्टहन्ति गुणव्रतानि अभ्यस्यन्ति शिक्षापदानि समाचरन्ति तपोविशेषान् रमन्ते स्वाध्यायकरणे वितरन्ति माधुवर्गाय स्वानुग्रहकरमुपग्रहदानं हव्यन्ति गुरुपादवन्दनेन तव्यन्ति सुमाधुनमस्करणेन मोदन्ते साध्वौधर्मकथासु पश्यन्ति सुबन्धवर्गादधिकतरं माधर्मिकजनमुद्विजन्ते माधर्मिकविकलादेशवासेन न प्रौयन्तेऽसंविभागितभोगेन संसारसागरादुत्तीर्णप्रायमात्मानं मन्यन्ते भगवद्धर्मसेवनेनेति / तस्मात्ता अपि तस्य मौनीन्द्रप्रवचनमन्दिरस्य मध्ये पूजोपकरणाकारास्तेषामेव श्रमणोपासकानां प्रतिबड़ा मुत्कला वा निवमन्ति / याः पुनरेवंविधा न स्यस्ता यद्यपि कथञ्चित्तन्मध्याध्यासिनो दृश्येरन् तथापि परमार्थतस्ततो बहि भूता विज्ञेयाः / भावग्राह्यं हौदं भागवतशासनभवनं नात्र बहिश्छायया प्रविष्टः परमार्थतः प्रविष्टो भवतीति विज्ञेयं तथा यथा तद्राजभवनं निरुपचरितशब्दादिविषयोपभोगविमईसन्दरं तथेदमपि विज्ञेयम् / तथा हि। सर्वेऽपि देवेन्द्रास्तावदेतन्मध्यपातिनो वर्त्तन्ते। ये चान्येऽपि महर्द्धिकामरसंघातास्तेऽपि प्रायो म भगवन्मतभवनाइहि ता भवितुमर्हन्ति / ततथ। तथाविध For Private And Personal Use Only