SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / प्रवेशनप्रवण: स्वस्थात्मौयस्य कर्मणो विवरो विच्छेदः स्वकर्मविवरः म एव यथार्थाभिधानो द्वारपालो भवितुमर्हति / अन्येऽपि रागदेषमोहादयस्तत्र द्वारपाला विद्यन्ते केवलं तेऽस्य जीवस्य प्रतिबन्धका न पुनस्तत्र प्रवेशकाः / तथा हामन्तवाराः प्राप्तः प्राप्नोऽयं जौवस्तैर्निराक्रियते / यद्यपि क्वचिदवसरे तत्र तेऽपि प्रवेशयन्येनं तथापि तैः प्रवेशिता न परमार्थतः प्रवेशितो भवति रागद्वेषमोहाचाकुलितचित्ता यद्यपि पतिश्रावकादिचिहाः कचिद्भवन्ति तथापि ते सर्वज्ञशासनभवनाद्वहि ता द्रष्टव्या इत्युक्तं भवति / ततश्चायं जौवस्तेन स्वकमविवरद्वारपालेन तावती भुवं प्राप्तो ग्रन्थिभेदद्वारेण सर्वज्ञशासनमन्दिरे प्रवेशित इति युक्तमभिधीयते / यथा च तेन कथानकोकेन तद्राजभवनमदृष्टपूर्वमनन्तविभूतिसंपन्नं राजामात्यमहायोधनियुक्तकतलवर्गिकैरधिष्ठितं स्यविराजनमनाथं सुभटसंघाताकोणे विलमबिलासनौसाथै निरुपचरितशब्दादिविशयोपभोगविमर्दसुन्दरं सततोत्सवं दृष्टं तथानेनापि जीवेन वज्रवदुर्भदोऽभिन्नपूर्वश्च संसारे य: क्लिष्टकर्मग्रन्थिस्त दद्वारेण स्वकर्मविवरप्रवेशितेनेदं सर्वज्ञशासनमन्दिरं तथाभूतविप्रेषषामेव मकलमवलोक्यते / तथा हि / दृश्यन्तेऽत्र मौनौन्द्रे प्रवचनेऽपास्ताज्ञानतम:पटनप्रसरा विविधरत्ननिकराकारधारका विलमदमस्तालोकप्रकाशितभुवनभवनोदरा ज्ञानविशेषाः / तथा विराजन्तेऽत्र भागवते प्रवचने सम्पादितमुनिपुङ्गवशरीरशोभनतया मनोहरमणिरचितविभूषणविशदाकारतां दधानाः खल्वामर्शोषध्यादयो मान िविशेषाः। तथा कुर्वन्तिसुजनहृदयाहेपमत्र जिनमतेऽतिसुन्दरतया विचित्र For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy