SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / यथा च तस्य भ्रमतो द्रमकस्य तत्र नगरे न ज्ञायते कियान् कालो लंधित इत्युक्तं तथा जीवभवभ्रमणकालकलनमपि न प्रतीतिगोचरचारितामनुभवति निरादितया तत्परिच्छेदस्य कर्तुमशतरिति / तदेवमत्र संसारनगरोदरे मदीयजौवरोरोऽयं कुविकल्पकुतर्ककुतीर्थिकलक्षणैर्दुर्दान्तडिम्भसंघातैस्तत्वाभिमुख्यरूपे शरौरे विपर्याससंपादनलक्षणया ताडनया प्रतिक्षणं ताडयमाने महामोहादिरागबातग्रस्तशरीरस्तदशेन नरकादियातनास्थानेषु महावेदनोदयदलितस्वरूपोऽत एव विवेकविमलौभूतचेतमां कपास्थानं पौर्वापर्यपर्यालोचनविकलान्तःकरणतया तत्वावबोधविप्रकृष्टोऽत एव प्रायः सर्वजौवेभ्यो जघन्यतमोऽत एव धनविषयादिरूपकदनदुराशापाशवशौकतः कथंचित्तल्नेशलाभतुष्टोऽपि तेनालप्तचेतास्तदुपार्जनवर्द्धनसंरक्षणप्रतिबद्धान्तःकरणस्तद्वारेण व ग्टहौतनिबिडगुरुतराष्टप्रकारकर्मभाररूपानिष्ठितापथ्यपाथेयस्तदुपभोगद्वारेण विवर्द्धमानरागादिरोगगणपौडितस्तथापि विपर्यस्तचित्ततया तदेवानवरतं भुञ्जानोऽप्राप्तमच्चारित्ररूपपरमानास्वादोऽरघट्टघटीयन्त्रन्यायेनानन्तपुङलपरावर्तनसमस्तयोनिस्थानास्कन्दनद्वारेण पर्यटित इति / अधुना पुनरस्य यत्सम्पन्न तदभिधीयते / इह च। त्रिकालविषयतयाऽस्य व्यतिकरस्य विवक्षया समस्तकालाभिधायिभिरपि प्रत्यरत्र मर्वत्राऽपि कथाप्रबन्धे निर्देश: मङ्गतो द्रष्टव्यः। यतो विवक्षया कारकवत्कालोऽपि वस्तुस्थित्यैकस्वरूपेऽपि वस्तुनि नानारूपः प्रयुक्तो दृष्टोऽभीष्टश्च शवविदाम् / यथा योऽयं मार्गो गन्तव्यः प्रापाटलिपुत्रात् तत्र कूपोऽभूदभवञ्च बभूव भविष्यति भवितेति वा एते सर्वपि कालनिर्देया एकस्मिन्नपि कूपाख्ये For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy