SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / वर्णमादाय यथान्ये द्रमका न पश्यन्ति तथैकान्ते यास्यामि / तत्र कियतीमपि भोक्ष्ये शेषामन्यदिनार्थं स्थापयिष्यामि। ते तु द्रमकाः कदाचित्कुतश्चिनिमित्तान्मां लब्धलाभं ज्ञास्यन्ति ततश्चागत्य याचमाना मामुपद्रवयिष्यन्ति। ततश्च नियमाणेनापि मया न दातव्या मा तेभ्यः / ततस्ते बलामोटिकया ग्रहीय्यन्ति / ततोऽहं तैः सह योद्धं प्रारस्ये। ततस्ते मां यष्टिमुष्टिलोष्ट्रादिभिस्तायिव्यन्ति / ततोऽहं महामुद्रमादाय तानेकैकं चूर्णयिष्यामि क यान्ति दृष्टास्ते मया पापा इत्येवमलोकविकल्पजालमालाकुलीकृतमानसः केवलं प्रतिक्षणं रौद्रध्यानमापूरयिष्यति न पुनरसौ वराकः प्रतिग्टहमटायमानोऽपि किञ्चिद्भोजनजातमासादयति / प्रत्युत हृदयखेदमात्मनोऽनन्तगुणं विधत्ते। अथ कथञ्चिद्देववशात्कदनलेशमात्रमाप्नोति तदा महाराज्याभिषेकमिवामाद्य हर्षातिरेकान्जगदप्यात्मनोऽधस्तान्मन्यते / तदेतत्सर्वमत्राऽपि जौवे योजनीयम् / तत्रास्य संसारेऽहर्निशं पर्यटतो य एते शदादयो विषया यच्चैतहन्धुवर्गधनकनकादिकं यच्चान्यदपि क्रीड़ाविकथादिकं संसारकारणं तद्धिहेततया रागादिभावरोगकारणत्वात् कर्मसञ्चयरूपमहाजौर्णनिमित्तलाच कदन्नं विजेयं ततश्चायमपि महामोहग्रस्तो जीवश्चिन्तयति। यदुत परिणेय्याम्यहमनल्पयोषितः ताश्च रूपेण पराजेयन्ति त्रिभुवनं सौभाग्येनाभिमुखयिष्यन्ति मकरध्वज विलासैः क्षोभयिष्यन्ति मुनिहृदयानि कलाभिरुपहमिष्यन्ति रहस्पति विज्ञानेन रञ्जयिष्यन्ति अतिदुर्विदग्धजनचित्तानौति / तासां चाहं भविष्यामि सुतरां हृदयवलभः न सहिच्यन्ते ताः पर For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy