SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा। कारणभावेन जनकास्तस्मात्पूर्वोक्ता सर्वानर्थपरम्परा परमार्थती गाढतरमेतघ्नन्यापि विज्ञेया / किञ्च कुशास्त्रसंस्कारादयः कादाचित्का एते तु रागादयस्तदुत्पादने सकलकालभाविनः / अन्यच्च / कुदर्शनश्रवणादयो भवन्तोऽपि भवेयुर्वानर्थपरंपराकारणं न वेति व्यभिचारिणः / एते तु रागादयो भवन्तोऽवश्यतया महानर्थगर्तपातं कुर्वन्येव नास्त्यत्र व्यभिचारो यतस्तैरभिभूतोऽयं जौवः प्रविशति महातमोऽज्ञानरूपं विधत्ते नानाविधविपर्यामविकल्पान् अनुतिष्ठति कदनुष्ठानशतानि मञ्चिनोति गुरुतरकर्मभारं ततस्तत्परिणत्या क्वचिन्जायते सुरेषु क्वचिदुत्पद्यते मानुषेषु क्वचिदामादयति पशुभावं क्वचित्पतति महानरकेषु / ततश्च / तदेव प्राक्प्रतिपादितखरूपं महादुःखमन्तानमनवरतमरघट्टघटौयन्त्रन्यायेनानन्त शोऽनुभवद्वारेण परावर्त्तयतौति / एवञ्च स्थिते यत्तद्रमकवर्णने प्रत्यपादि यदुत शौतोषणदंशमशकक्षुत्पिपासाद्युपद्रवैर्वाध्यमानो महाघोरनरकोपमवेदन इति / तदत्र जौवरोरे समर्मलतरं मन्तव्यमिति / अत एव च यदुक्तं धदुतासौ द्रमकः / कपास्पदं सतां दृष्टो हास्यस्थानं स मानिनाम् / बालानां क्रौडनावामो दृष्टान्तः पापकर्मणाम् // तदत्रापि जौवे सकलं योजनीयम् / तथाहि / मततमसातमंनिपातग्रस्तोऽयं जौवो दृश्यमानोऽत्यन्तमात्मभूतप्रशमसुखरमानां भगवतां सत्माधूनां भवत्येव कृपास्थानं क्लिश्यमानेषु सकलकालं करुणाभावनाभावितचित्तत्वात्तेषां तथा मानिनामिव वीररसवशेन तपश्चरणकरणोद्यतमतौनां मरागसंयतानां भवत्येवायं जौवो हास्य For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy