SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / પૂરતું विविधखाद्यपेयानि भक्षयनास्ते / ततः संजातं महाजीणं प्रकुपिता दोषाः संपन्नोऽन्तर्लोनो ज्वरः। तथापि न विच्छिद्यते तस्याहाराभिलाषः। प्रवृत्ता चोद्यानिकागमनेच्छा। ततः कारिता भूरिप्रकारा भक्ष्यविशेषाः / तांश्च पश्यतस्तस्य एनमेनं च भक्षयिष्यामौति प्रवर्तन्ते चित्तकल्लोलाः। लौह्यातिरेकेण च भक्षितं सर्वेषामाहारविशेषाणां स्तोकस्तोकं / ततः परिवेष्टितो मित्रवृन्देन परिकरितोऽन्तःपुरेण पठता बन्दिवृन्देन ददद्दानं विविधैर्विलासैमहता विमर्दन प्राप्तो मनोरमे कानने। निविष्टं सुखमासनं / तत्र चोपविष्टस्य विरचिताः पुरतो विविधाहारविस्ताराः / ततश्वाहारलेशभक्षणेन पवनस्पर्शादिना गाढतरं प्रवृद्धो ज्वरः / लक्षितश्च पार्श्ववर्तिना समयज्ञाभिधानेन महावैद्यसुतेन / यदुतातरवदनो दृश्यते कुमारः। ततो दत्तस्तेन शङ्खयोहस्तः / निरूपितानि सन्धिस्थानानि। निश्चितमनेन / यथा ज्वरितः खल्वयं कुमारः / ततोऽभिहितं ममयज्ञेन / देव न युक्तं तव भो। प्रबलज्वरं ते शरीरं वर्तते / यतोऽत्यन्तमातुरा घूर्ण ते दृष्टिः। श्राताम्रस्निग्धं वदनकमलं / द्रगट्रगायेते गङ्खौ। ध धमायन्ते सन्धिस्थानानि / ज्वलतीव बहिस्त्वम् / दहतीव हस्तं। ततो निवर्तख भोजनात् / गच्छ प्रच्छन्नापवरके। भजस्व निवातं। कुरुष्व लवनानि / पिब कथितमुदकं / समाचर विधिनास्य सवी प्रतिक्रियामितरथा मनिपातस्ते भविष्यति // स तु वेल्लहलो दत्तदृष्टिः पुरतो विन्यस्त तस्मिन्नाहारविस्तारे एतदेतच्च भक्षयामौति भ्रमयन्नपरापरेषु खाद्यप्रकारेषु खोयमन्तःकरणं नाकर्णयति तत्तदा वैद्यसुतभाषितं For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy