SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / नगरेऽपरापरजन्यलक्षणेषु उच्चावचेषु गेहेषु विषयकदनाशापाशवशीकतोऽनारतं भ्रमतौति / यत्पुनस्तस्य भिक्षाधारं घटखर्परमाख्यातं तदस्य जीवद्रमकस्यायुष्कं विज्ञेयं यतस्तदेव तदुपभोग्यस्य विषयकदन्नादेश्चारित्रमहाकल्याणकादेवाश्रयो वर्त्तते / यतश्च तदेव ग्टहीत्वा भूयोभूयोऽस्मिन् संसारनगरेऽयं जीवः पर्यटतौति / ये तु तस्य द्रमकस्य दुर्दान्तडिम्भसंघाता यष्टिमुष्टिमहालोष्ट्र प्रहारैः क्षणे क्षणे ताउयन्तः शरीरं जर्जरयन्तीति निदर्शितास्तेऽस्य जीवस्य कुविकल्पास्तत्संपादकाः कुतर्कग्रन्यास्तत्प्रणेतारो वा कुतौर्थिका विज्ञेयाः। ते हि यदा यदाऽमुं जौवं वराकं पश्यन्ति तदा तदा कुहेतुशतमुद्गरघातपातेरस्य तत्वाभिमुखरूपं शरीरं जर्जरयन्ति / ततश्च तर्जर्जरित शरीरोऽयं जीवो न जानौते कार्याकार्यविचारं न लक्षयति भक्ष्याभक्ष्यविशेषं न कलयति पेयापेयस्वरूपं नावबुध्यते हेयोपादेयविभागं नावगच्छति स्वपरयोर्गुणदोषनिमित्तमिति ततोऽमौ कुतर्कानचित्तश्चिन्तयति नास्ति परलोको न विद्यते कुशलाकुशलकर्मणां फलं न संभवति खल्वयमात्मा नोपपद्यते सर्वज्ञः न घटते तदपदिष्टो मोक्षमार्ग इति। ततोऽसावतत्वाभिनिविष्टचित्तो हिनस्ति प्राणिनो भाषतेऽलोकमादत्ते परधनं रमते मैथुने परदारेष वा ग्टह्णाति परिग्रहं न करोति चेच्छापरिमाणं भक्षयति मांसमास्वादयति मद्यं न ग्लाति मदुपदेशं प्रकाशयति कुमार्ग निन्दति वन्दनीयान् वन्दत्यवन्दनीयान् गच्छति स्वपरयोगुणदोषनिमित्तमिति वदति परावर्णवादमाचरति समस्तपातकानौति। ततो बध्नाति निविडं भूरिकर्मजालं पतत्येष जीवो For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy