________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 882 उपमितिभवप्रपञ्चा कथा। तातः / केवलं तातः स्वयमेव निरूपयत् कः पुनरत्र रसनामूलशुद्धिगवेषणार्थं प्रस्थापनयोग्य इति / शुभोदेयनोक्तं / वत्म अयं विमर्श: परमरूपकार्यभरस्य निर्वाहणक्षमः / तथा हि / युक्तं चायुक्रवद्धाति सारं चासारमुच्चकैः / अयुक्त युक्तवद्भाति विमर्शन विना जने // तम्य हेयमुपादेयमुपादेयं च हेयताम् / भजेत वस्तु यस्यायं विमर्णी नानुकूलकः // अत्यन्तगहने कार्य मतिभेदतिरोहिते / विमर्श: कुरुते नृणामेकपक्षं विवेचितम् // किं च। नरस्य नार्या देशस्य राज्यस्य नृपतेस्तथा / रत्नानां लोकधर्माणां सर्वस्य भुवनस्य वा // देवानां सर्वशास्त्राणां धर्माधर्मव्यवस्थितेः / विमर्गोऽयं विजानौते तत्त्वं नान्यो जगत्त्रये // येषामेष महाप्राज्ञो वत्म निर्देशकारकः / ते ज्ञातसर्वतत्त्वार्था जायन्ते सुखभाजनम् // अतो धन्योऽसि यस्यायं विमर्शस्तव बान्धवः / न कदाचिदधन्यानां चिन्तारत्नेन मौलकः // एष एव नियोक्रव्यो भवतात्र प्रयोजने / भानुरेव हि शर्वर्यास्तमसः चालनक्षमः // विचक्षणेनाभिहितं / यदाज्ञापयति तातः / ततो निरीक्षितमनेन विमर्शवदनं / विमर्शः प्राह / अनुग्रहो मे / विचक्षणेनोकं / For Private And Personal Use Only