SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 486 उपमितिभवप्रपञ्चा कथा / प्रासादं येन पुनस्तत्र चिरन्तनस्थित्या सुखमास्महे / लोलतयाभिहितं। मा मैवमाज्ञापयत देवः। न निर्गतेयं स्वामिनी कदाचिदपौतः काननात् / पूर्वमपौयमचैव वर्तमाना युवाभ्यां सह ललिता। तदधुनाप्यस्मिन्नेव स्थाने तिष्ठन्तो लालयितुं युज्यते खामिनी / जडः प्राह / यद्भवतो जानौते तदेव क्रियते / सर्वथा त्वमेवाच प्रमाणं / कथनीयं यद्रोचते तव स्वामिन्यै येन संपादयामः / लोलतयोक्तं / महाप्रसादः / किमत्रापरमुच्यतां / अनुभवत भवतोः खामिनौ लालनेन सुखामृतमविच्छेदेनेति। एवं च स्थापिते सिद्धान्ते / तत प्रारभ्य यत्नेन जडो वदनकोटरे / तिष्ठन्तौं रसनां नित्यं लालयत्येव मोहतः // कथं / चौरेक्षुशर्कराखण्डदधिमर्पिगुंडादिभिः / पक्वानखाधकैर्दिव्यैर्द्राक्षादिवरपानकैः // मधर्मामरमैचित्रैर्मधुभिश्च विशेषतः / ये चान्ये लोकविख्याता रसास्तैश्च दिने दिने / एवं लालयतस्तस्य जडस्य रसनां सदा / यदि चूणं भवेत्तच्च कथयत्येव लोलता // यतः मानुदिनं वकि खामिनीमधुर प्रिया / मांसमाहर मद्यं च नाथ सृष्टं च भोजनम् // ददख व्यञ्जनान्यस्यै रोचन्ते तानि सर्वदा / तत्सर्वं म करीत्येव मन्वानोऽनुग्रहं जडः / / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy