________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 458 उपमितिभवप्रपञ्चा कथा / चौणशरीरोऽसौ तपस्वी वर्तते / न शक्नोत्यस्यापदं निवारयितुमिति। तदाकर्ण्य तातो नास्त्यत्र कश्चिदुपायो विनाटिता वयमनेन दुष्युत्रेण महालोकमध्ये प्रमभमिति चिन्तया राहुग्रस्तशशधरबिम्बमिव कृतं तातेन कृष्णं सुखं / लक्षितः समस्तलोकैः पर्यासोचनपरमार्थः / ततो विलक्षौभृतास्तातबान्धवाः। विद्राणवदनः संपन्नः परिजनः। प्रहमिता मुखमध्ये खिड्गलोकाः / विषणा नरसुन्दरौ। विस्तिो नरकेसरिलोकः / ततश्चिन्तितं अनेन तातलज्जया लघुध्वनिना परस्परमुक्तं च / श्रये। गर्वाधातः परं मूढो बस्तिवद्दातयूरितः / निःसारोऽपि गतः ख्यातिमेष भो रिपुदारण: // अथवा। निरक्षरोऽपि वाचालो लोकमध्येऽतिगौरवम् / वागाडम्बरतः प्राप्तो यः स्यादन्योऽपि मानवः // म मर्वो निकषप्राप्तः प्राप्नोत्येव विडम्बनाम् / महाहास्यकरौं मूढो यथायं रिपुदारण: // मम तु तातोपाध्यायौ कर्णात्मारकेण परस्परं तथा जल्पन्तौ पश्यतः समुत्पन्नो मनमि विकल्पः / श्रये बलात्कारेण मामेतौ जल्पयिष्यतः / ततो भयातिरेकेण स्तम्भितं मे गलकनाडौजालं निरुद्धयोच्छासनिःश्वासमार्गः। संजाता म्रियमाणावस्था / ततो हा पुत्र हा तात हा वत्स हा तनय किमेतदिति प्रलपन्ती वेगेनागत्य गरौरे लग्ना ममाम्बा विमलमालती। पर्याकुलौकृतः परिजनः किं कर्तव्यताविमूढा वसुंधरा विस्मितो नरकेसरी। For Private And Personal Use Only