SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 883 तबिजे हृदये देयं कुमारेण प्रतिक्षणम् // मयाभिहितं / कुतस्तदवाप्तं भवता किनामकं को वा नस्य हृदयावलेपनस्य प्रभाव इति श्रोतुमिच्छामि / शैलराजेनाभिहितं / कुमार न कुतश्चिदपि तदवाप्तं मया किं तर्हि स्वकीयेनैव वौर्यण जनितं / नामतः पुनः स्तब्धचित्तं तदभिधीयते / प्रभावं तस्यानुभवदारेणैव विज्ञास्यति कुमारः। किं तेनावेदितेन / मयाभिहितं / यदयस्थो जानौते / ततः ममर्पितं ममान्यदा शैलराजेन तदात्मीयं हृदयावलेपनं। विलिप्तं मया हृदयं / जातोऽहं गाढ़तरमुल्लम्बितशूनतस्कराकारधारितया नमनरहितः / ततस्तथाभूतं मामवलोक्य सुतरां प्रणतिप्रवणा: मंपन्नाः मामन्तमहत्तमादयः / तातोऽपि मप्रणामं मामालापयति स्म / तथाम्बापि स्वामिनमिव मां विज्ञपयति स्म। ततः मंजातो मे हृदयावलेपनप्रभावे सम्प्रत्ययः। संपन्ना स्थिरतरा शैलराजे परमबन्धबुद्धिरिति // दूतश्चान्यदा गतोऽहमन्तरङ्गे क्लिष्टमानमाभिधाने नगरे / तच्च कीदृशं / श्रावामः सर्वदुःखानां नष्टधर्मेनिषेवितम् / कारणं सर्वपापानां दुर्गतिद्वारमञ्जमा // तत्र च नगरे दुष्टाशयो नाम राजा / म च कीदृशः / उत्पत्तिभूमिर्दीषाणामाकरः क्लिष्टकर्मणाम् / मद्विवेकनरेन्द्रस्य महारिः म नराधिपः // तस्य च राज्ञो जघन्यता नाम देवौ / मा च कौदृशौ / नराधमानां माभीष्टा विद्वद्भिः परिनिन्दिता / प्रवर्तिका च मा देवी सर्वेषां निन्द्यकर्मणाम् // For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy