SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हतीयः प्रस्तावः। 385 कृतं दिवमोचितं कर्तव्यं / अपराले ममायाता कदलिका। तयाभिहितं / कुमार देवः समादिशति / यथा। निरूपितं मया मांवत्सर्विवाहदिनं अद्यैव गोधुल्यां शुध्यतौति / तदाकर्ण्य निमन वाहं रतिसमुद्र। दापितं कदलिकायै पारितोषिकं / स्तोकवेलायां समायाता ग्टहीतकनककलशा वारनार्यः / निर्वर्तितं मे सपनकं / विहितानि कौतुकानि / ततो दापितानि महादानानि / मोचितानि बन्धनानि / पूजिता नगरदेवताः / सन्मानिता गुरवः / विधापिता हट्टशोभाः। शोधिता राजमार्गाः। पूरितः प्रणयिवर्गः / गौतमम्बाजनैः / नृत्तमन्तःपुरैः। विलसितं राजवल्लभैः। ततो महता विमर्दैन प्राप्तोऽहं राजभवनं / प्रयुक्रा मुमलताडनादयः कुलाचाराः। प्रविष्टोऽहं वधूग्टहके। तत्र चामरवधूरप्युपहसन्तो रूपातिपयन रतिमपि विशेषयन्ती मदनहरविलासैः ईषलम्बालका चक्रवाकमिथुनविभ्रमेण स्तनकलशयुगलेन सुनिविष्टनासिकावंशा रकाशोककिमखयाकाराभ्यां कराभ्यां कोकनदपत्रनेत्रा करिकराकारधरेणोरुदण्डद्वयेन विस्तीर्णनितम्बबिम्बा त्रिवलीतरङ्गभङ्गुरेण मध्यभागेन कृष्णस्निग्धकुटिलकेशा स्थलकमलयुगलानुकारिणा चरणदयेन कुण्डमिव मदनरमस्य राभिरिव सुखानां निधानमिव रतेः श्राकरो रूपानन्दरत्नानां मुनीनामपि मनोहारिणौमवस्थामनुभवन्तौ महामोहतिरोहितविवेकलोचनेन मया दृष्टा कनकमञ्जरौ। हष्टचेतमा पुलकितशरीरेण कृतं प्रधानसांवत्सरवचनेन पाणिग्रहणं। भ्रान्तानि मण्डलानि। प्रयुक्ता आचाराः। विहिता लोकोपचाराः। वृत्तो महता विमर्दन For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy