SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। अनुरका निजे पत्यौ मा देवौ तेन वर्ण्यते // तम्याच निष्करूणताया महादेव्या अभिवृद्धि हेतस्तस्य रौद्रचित्तपुरस्य वल्लभा तन्निवासिजनानां विनौता जननौजनकयोरतिभौषणा स्वरूपेण माक्षात्कालकूटमम्युटघटितेव हिंसा नाम दुहिता / तथा हि। यतः प्रभृति मा जाता कन्यका राजमन्दिरे। तत प्रारभ्य तत्सर्वं पुरं ममभिवर्धते // राजा पुष्टतरीभूतो देवौ स्थूलत्वमागता / अतोऽभिवृद्धिहेतु: मा पत्तनस्य सुकन्यका // ईप्रदेषमात्मर्यचण्डत्वाप्रशमादयः / प्रधाना ये जनास्तत्र पुरे विख्यातकीर्तयः // तेषामानन्दजननी सा हिंमा प्रविलोकिता। स्थिता परापरोत्मङ्ग संचरन्ती करात्करे // चुम्ब्यमाना जनेनोचैर्वम्भमौति निजेच्छया / मा तन्निवामिलोकस्य तेनोकात्यन्तवल्लभा // दुष्टाभिसन्धिनृपतेर्वचनं नातिवर्तते / मा निष्करुणतादेव्या वचनेन प्रवर्तते // शुश्रूषातत्परा नित्यं तयोहिंमा सुपुत्रिका। जननौजनकयोस्तेन मा विनौतेति गीयते // भौषणा सा स्वरूपेण यच्चाभिहितमञ्जसा / तदिदानौं मया सम्यकथ्यमानं निबोधत // अपि मा नाममात्रेण त्रासकम्पविधायिका। For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy