SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 353 पिवृष्वसुः ममौपे गतो भविष्यति / वल्लभा हि नन्दा कुमारस्य वत्सलः पद्मराजः / कुमारपरिचयादेवावगतमिदं मया / दूतो निर्गतस्य तत्रैव चित्तनिर्वाणं नान्यत्रेति // ततः माधु चतुर विज्ञातं माध्विति वदता दापितं चतुराय पारितोषिक महादानं राजा / अयमस्थानर्थव्यतिकरस्य हेतुरिति कृत्वा निर्वासितः स्वविषयात्मगोत्रो दुर्मुखः / प्रतिज्ञातं च देवौनृपाभ्यां / यथा यावत् कुमारवदनं मानावावलोकितं तावन्नवावाभ्यामाहारशरीरसंस्कारादिकं करणीयमिति / दूतश्च तत्रैव दिने प्रविष्टो दूतः / तेन च विहितोचितप्रतिपत्तिना निवेदितं कनकचूडाय। यथा देव अस्ति विशाला नाम नगरौ / तस्यां नन्दनो नाम राजा / तस्य च हे भार्य प्रभावती पद्मावती च। तयोश्च यथाक्रमं वे दुहितरौ विमलानना रत्नवतौ च / दूतश्च कनकपुरे प्रभावत्याः सहोदरोऽस्ति प्रभाकरी नाम राजा। तस्य बन्धसुन्दरी नाम भार्या / तस्याश्च विभाकराभिधानस्तनयः। तयोश्च प्रभाकरपद्मावत्योः पूर्वमजातयोरेव विभाकरविमलाननयोः परस्परमभूज्यल्पः। यदुतावयोर्यस्य कस्यचिद्दुहिता जायेत तेनेतरसम्बन्धिने सुताय मा देयेति / अतः पूर्वप्रतिपन्ना मा विमलानना विभाकरस्य / अन्यदा गुणसंभारगर्भनिर्भरं वन्दिभिरुद्धृष्यमाणं श्रुतं तया कनकशेखरकुमारनामकं / ततस्तदाकण्य मा विमलानना कुमारे विजम्भितरागातिरेका निजयथपरिभ्रष्टव हरिणिका सहचर वियुव चक्रवाकिका नाकनिर्वामितेव देवाङ्गनिका मानसमरःसमुत्कण्ठितेव कलहंसिका ग्लहवि For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy