SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ढतीयः प्रस्तावः / / 285 तत्संकामा नृणां यस्माद् बुद्धिः कर्मानुसारिणे // ततस्ते स्पर्मनाक्षस्य मन्यन्ते सुखहेतुताम् / अनुकूले च वर्तन्ते किं तु नात्यन्तलोलुपाः // ततो लोकविरुद्धानि नाचरन्ति कदाचन / स्पर्शनेन्द्रियसौख्येन नापाथान प्राप्नुवन्यतः // विचक्षणोक बुध्यन्ते विशेष वचमस्य ते / अदृष्टदुःखास्तदाक्यं केवलं नाचरन्ति भोः // मैत्रौं बालिशस्त्रोकेन कुर्वन्ति घनिर्भराम् / सभको तद्विपाकेन रौद्रां दुःखपरंपराम् // अवर्णवादं लोके च प्राप्नुवन्ति न संशयः / संसर्गः पापमोकेन सर्वानर्थकरो यतः // यदा पुनः प्रपद्यन्ते विदुषां वचनामि ते / पाचरन्ति च विज्ञाय तदीयां हितरूपताम् // तदा ते विगताबोधा भवन्ति सुखिनो नराः / , महापुरुषसम्पर्कालभन्ने मार्गमुत्तमम् // पण्डिता व ते नित्यं गुरुदेवतपसिनाम् / बद्धमानपराः मन्तः कुर्वन्धनवन्दमम् // तदिदमाचार्योयं वरनमाकर्ण मध्यमबुद्धिना चिन्तिनम् / य एते सूरिणा प्रोता मध्यमानां गुणगुणाः / खसंवेदनसमिद्धास्ते ममापि खगोररे॥. मनौषिणा चिन्तितम् / यदिदं सूरिणादिष्टं वचनैः सुपरिटैः / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy