SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 227 कथंचिद्विधेहि यथा मम समस्तमपि जगत् किङ्करतां प्रतिपद्यते मन्त्रिण भिहितं यदाज्ञापयति देवः / ततो नान्यः कश्चिदस्य राजादिष्टप्रयोजनस्य निर्वर्तनक्षम इति मनसि पर्यालोच्य किं वात्रान्येन साधनेन बहुना क्लेशितेन साधयिष्यन्येतान्येवाचियवौर्यतया प्रस्तुतप्रयोजनमिति संजातावष्टंभेन मन्त्रिणा गाढमनुरकभकानि विविधस्थानेषु नि ढसाहमानि खामिनि मृत्यतया लब्धजयपताकानि जनहृदयाक्षेपकरणपटूनि प्रत्यादेशः शूराणां प्रकर्षश्चटुलानां निकषभूमिः परवञ्चनचतुराणं परमकाष्ठा माहसिकानां निदर्शनं दुन्तिानां श्रात्मौयान्येव स्पर्शनादौनि पञ्च ग्रहौतानि मानुषाणि प्रहितानि जगदशौकरणार्थं ततो मया चिन्तितम् / श्रये लब्धं स्पर्शनस्य तावन्मूलोत्थानं विपाकेनाभिहितं ततो वितते जगति विचरनिस्तैर्वशौकृतप्रायं भुवनं वर्तते ग्राहितप्रायं रागकेसरिण: किङ्करतां केवलं महासस्यममुदायानामिति विशेष व तेषामुपद्रवकारौ समुत्थितः / श्रूयते किल कश्चित् सन्तोषो नाम चरटो निर्वाहिताश्च तान्यभिभूय किल कियन्तोऽपि लोकास्तेन प्रवेशिताश्च देवभुक्तरतिक्रान्तायां निस्तौ नगर्यामिति च श्रूयते ततो मया चिन्तितं व्यभिचरति मनागयमी यतोऽस्माकं समक्षमेव मनौषिबालयोः स्पर्शनेन निस्तौ नगयों भवजन्तोर्गमनं सदागमबलेनाख्यातं अयं तु स्पर्शनादौन्यभिभूय सन्तोषेण निर्वाहिता लोकाः स्थापिताश्च निवृतौ नगर्यामिति कथयति / तत्कथमेतदथवा किमनयाकाण्डपर्यालोचनयावहितस्तावदाकर्णयाम्यम्य वचनं पश्चाद्विचारयिष्यामि विपाकेनाभि For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy